SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम] राहि । भत्ताराहिन्तो । भत्तारों । ङस् । भत्तुणो । भत्तुस्स । पक्षे । भत्तारस्सं । सुप् । भत्तूसु। प्रक्षेत्र भत्तारेसु ॥ बहुवचनस्य व्याप्त्यर्थत्वात् यथादर्शनं नाम्न्यपि उद् वा भवति' जस्शस्ङसिङस्सु । पि'उणो। जामाउणो । भाउणो टायाम् । पिउणा मिसि। पिऊहिं। सुपि। पिऊसु । पक्षे । पिअरा । इत्यादि । अस्यमौस्विति किम् ।सि। पिआ॥ अम् । पिअरं । औ पिरा - द्विवचनने का आरः'स्यादौ ॥ ४५ ॥ स्यादौ परे ऋत आर इत्यादेशो भवति ॥ भत्तारो । भत्तारा । भतारं । भत्तारे । भत्तारेण भत्तारोहिं ॥ एवं ङस्यादिषूदाहार्यम् ।। लुप्तस्याद्यपेक्षया । भत्तार-विहिन ___ आ अरा मातुः॥ ४६॥ मातृसंबन्धिन ऋतः स्यादौ परे आ अरा इत्यादेशौ भवतः॥ माआ। माअरा । माआउ । माआओ। माअराउ । माअराओ मा। माअरं । इत्यादि । बाहुलकाज्जनन्यर्थस्य आ देवतार्थस्य तु अरा' इत्यादेशः। माआएँ कुच्छीए । नमो मायराण ॥ मातुरिद वा" [१.१३५] इतीत्त्वे'माईण इति भवति ॥ ऋतामुद [३.४४] इत्यादिना उत्त्वे तु माऊए समनिअं वन्दे इति ॥ स्यादावित्येव । माइ -ता एवि नम. माता inासमन्वितं वन्द "देवो । माइ-गणां ॥ नाम्न्यरः ॥ ४७॥ ऋदन्तस्य नाम्नि संज्ञायां स्यादौ परे अर इत्यन्तादेशो' भवति ॥ प्र; पिअरा । पिअरं । पिअरे । पिअरेण । पिअरेहिं । जामायरा । जामायरंजामायरे । जामायरेण । जामायरेहिं । भायरा । भायरं। ' भायरे । भायरेण । भायरेहिं । + B °रा ॥ भ्यस् । भत्त । भत्तुओ । भत्तूहिन्तो । भत्तूसुन्तो । पक्षे । भत्ताराओ। । भत्ताराउ । भत्ताराहि । भत्तारेहि । भत्ताराहिन्तो । भत्तारोहिन्तो । भत्तारासुन्तो।। भत्तारेसुन्तो।..२ B °स्स । आम् । भत्तूणं । भत्तूण । पक्षे । भत्ताराणं । भत्ताराण-डि। भत्तुम्मि । पक्षे । भत्तारे । भत्तारम्मि। ३ B पिउसु. ४ B कि । पिआ. ५ P भत्तारेहि. . ६ A समुन्निनं. ७ A माइमणो. ८ P पिअरेहि. ९ B२ । जामाअरेण.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy