SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 12. ५० 11.ऽत्यस्यमान. [सिद्धहेम] इंद्भिस्भ्यसाम्मुपि ॥ ५४॥ राजन्शब्दसंबन्धिनो जकारस्य' भिसादिषु परतो वा ईकारो भवति ॥ भिस् । राईहि ॥ भ्यस् । राईहि । राईहिन्तो । राईसुन्तो। आम् । राईणं ॥ सुप् । राईसु । पक्षे । रायाणेहि । इत्यादि । आजस्य'या-ङसि-ङस्मुसणाणोष्वण ॥ ५५ ॥ राजन्शब्दसंबन्धिन' आज इत्यवयवस्य टाङसिङस्तुणा णो इत्यादेशापन्नेषु परेषु अण् वा भवति ॥ रण्णा राइणा कयं । रण्णो राईणो आगो धणं वा । टाङसिङस्स्विति किम्'। रायाणो चिट्ठन्ति पेच्छ वा । सणाणोष्विति किम् । राएण। रायाओ। रायस्स। पुंस्यन आणो राजवञ्च ॥५६॥ पुल्लिङ्गे वर्तमानस्यान्नन्तस्य स्थाने आण इत्यादेशो वा भवति पक्षे - यथादर्शनं राजवत् कार्यं भवति ।-आणादेशे च अतः सेझैः [३.२] इत्यादयः प्रवर्तन्ते । प्रक्षे तु राज्ञः जस्-शस्-सि-सां णों [३.५०] टोणा [३.२४] इणममामा [३.५३] इति प्रवर्तन्ते ॥ अप्पाणो। "अप्पाणा । अप्पाणं अप्पाणे । अप्पाणेण । अप्पाणेहि अप्पाणाओ। अप्पाणासुन्तो अप्पाणस्स । अप्पाणाण । अप्पाणम्मि । अप्पाणेसु । अप्पाण-कयं पक्षे । राजवत् । अप्पा । अप्पो'। हे अप्पा । हे अप्प । अप्पाणो चिट्ठन्ति । अप्पाणो पेच्छ । अप्पणा। अप्पेहिं । अप्पाणो । अप्पाओ। अप्पाउं । अप्पाहि । अप्पाहिन्तो। अप्पा । 'अप्पासुन्तो । अप्पणी घेणं । अप्पाणं । अप्पे । अप्पेसु ।। रायाणो । रायाणा रायाणं । रायाणे । रायाणेण । रायाणेहि। रायाणाहिन्तो। रायाणस्स । रायाणाणं । रायाणम्मि । रायाणेसु । पक्षे राया। इत्यादि । एवं जुवाणो। जुवाण-जणो । जुआ। वम्हा + B राईहिं. २ B भ्यम् । राईहितो. ३ B°णाणेव. ४ B राईणो. ५ Bणाणेष्वि. | Aणं । अप्पाणी । अप्पणो । अप्पाणेण. ७ B अप्पाणेहि. ८ A °प्पा । अप्पाणो'. A चेति. 1. A °उ । अप्पेहि । अप्पा. १, A धणं । अप्पे । १२ A रायणो. १३ A रायाणाहि. १: A रायाणासु. राणा . अणाणा पाण। अप्पा ६EHो. 1 . १३.J -
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy