SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७८ पलक सत. . [सिद्धहेम] जामि क्षे, ___ खेदे । अव्वो न जामि छेत्तं । विपादैःनि ति कामो सकता . अव्वो नासेन्ति दिहिं पुलयं वड़ेन्ति देन्ति रणरणयं । एण्हि तस्सेअ गुणा तेञ्चिअ'अब ह.णु एअं॥ पश्चात्तापे। नया तेन ताई म कसरि अव्वो तह तेण कया अहयं जह कस्स साहेमि ॥, अइ'संभावने ॥ २०५॥ Farm "संभावने'अइ इति प्रयोक्तव्यम् || अइ दिअर किं न पेच्छसि ॥ ___ वणे निश्चय-विकल्पानुकरूप्ये च ॥ २०६ ॥ वणे इति'निश्चयादौ'संभावने च' प्रयोक्तव्यम्' वणे देमि । निश्चयं ददामि । विकल्पेन होइ वणे न होइ । भवति वा न भवति । अनुकम्प्ये । दासो वणे न मुच्चइ । दासोनुकम्प्यो न त्यज्यते ॥ सं. भावने । नविणे न देइ विहि-परिणामो। संभाव्यते एतदित्यर्थः ॥ वितीन-चार मणे विमर्शे ॥ २०७॥ शुभ्रा वर्ग 'तमणे इति विमर्शे प्रयोक्तव्यम्॥ मणे सूरो । किं खित्सूर्यः ॥ अन्ये मन्ये इत्यर्थमपीच्छन्ति॥ ___ अम्मो आश्चर्ये । २०८॥ माया ते). (मार्य ने शक्यते' अम्मो इत्याश्चर्ये प्रयोक्तव्यम् ॥ अम्मो कह पारिजइ ॥ ___ स्वयमोर्थे अप्पणो न वा ॥ २०९॥ , विषयक सन्ति ॥ स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम् ॥ विसयं विअसन्ति अपणो कमल-सरा । पक्षे । सयं चेों मुणसि करणिजं ॥ प्रत्येकमः पाडिकं पाडिएकं ॥ २१०॥ प्रत्येकमित्यस्यार्थे पाडिकं पाडिएकं इति च प्रयोक्तव्यं वा ॥ पाडिकं । पाडिएकं । पक्षे । पत्ते। त्राट 'निधि परितma 52 शाया-तथा स्वय - - १P छित्तं. B क्खिनं. २ P B °दे । अव्वो कह णु (P कहनु) एअं. ३ A योक्तव्यः.. ४B नरपे'.५ B प्यो वने न. ६ A B जन्न. ७ B चेव सुणसि.. A °ति प्र.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy