SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ हाहाले विan मा एस्स'ऊ विमाशाहास , ५ . । । प्रमावधी कता) दरिष्यसे । सिजन:[म. पा.२.] 'बहुलाधिका ७७/प्र.२१८चर) 9 शत-२ जानी - हायअल्पर 20"तावत्यावेजयासत्या 'कुत्सायाम् ॥ २० ॥ , यूँ इति'कुत्सायां प्रयोक्तव्यम् । थू निल्लज्जो लोओ। रे अरे संभाषण:रतिकलहे ।। २०१॥ अनयोरर्थयोर्यथासंख्यमेतौ प्रयोक्तव्यौ ॥ रे संभाषणे । रे हिअय' मडह-सरिआ ॥ अरे रतिकलहे । अरे भए समं मा करेसु उवहासं॥ हरे क्षेपे च ॥ २०२॥ क्षेपे'संभाषणरतिकलहयोश्च हरे इति प्रयोक्तव्यम् ॥ क्षेपें । हरे जिल्लज । संभाषणे । हरे पुरिसा। रतिकलहे। हरे बहु-वल्लह ॥ - · ओ सूचना-पश्चात्तापे'। २०३॥ ३. अविनय ओ इति सूचनापश्चात्तापयोः'प्रयोक्तव्यम् । सूचनायाम्। ओ.अवि-म में रणय-तत्तिल्ले । पश्चात्तापे । ओं न'मए'छाया' इत्तिआएका विकल्पे११२) तु उतादेशेनैवीकारेण सिद्धम् ॥ ओ विरएमि नहयले ॥ मन अव्वो सूचना-दुःख-संभाषणापराध-विस्मयानन्दादर-भय- हाई ... खेद-विषाद-पश्चात्तापे'।। २०४ ॥ : अव्वो' इति सूचनादिषु प्रयोक्तव्यम् ॥ सूचनायाम् । अव्वो दुकर- अट ' यारय । दुःखे । अव्वो दलन्ति हिययं ॥ संभाषणे । अव्वो किमिणं एक ___ किमिणं ॥ अपराधविस्मययोः । देव्या वत' मुवतीना - अव्वो हरन्ति हिअयं तहवि न वेसा हवन्ति जुवईण। ष प रहस्सं णन्ति धुत्ता जणभहिआ॥ , धूती जनाध्यधिको त्रिय, 9 आनन्दादर येषु त म प्रधाम जाति -प्र.२११.. अव्वो सुपहायमिणं अव्वो अजम्ह सप्फलं जी। ये "अन्वो अइअम्मि तमे नवरं जई'सान जुरिहिई । अनि अति चय 1A थू कु. २B सिरिआ. ३ A वळभ. ४ A°यतित्तिले- B'शेन ओकारेणैव सि. { P हिअयं अन्वो किपि. ७ B सुणति. ८ B सफलं. ९B सो. १० Bहइ. कारक 1 लय
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy