SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [ ८. पा°२.] उअपईय ॥ २११ ॥ . उअ इति पश्येत्यस्याः प्रयोक्तव्यं वा । एमाले बालाजी है-चाल पश्य मन उअनिच्चल निष्फंदा भिसिणी-पत्तमि रेहइ बलाआ। कतानिमल मरक समान रणव सखस ( २५ समानता - ख " निम्मल-मरगय-भायण-परिट्रिओं,सङ्ख-सुत्तिव्व ॥ १३८ प्रतितावास श्यं शंश्वघहित शुक्त्या पक्षे पुलआदयः॥ नालागायतचनादिनिधानपात्र___इहरा'इतरथा ॥ २१२॥ , . सामान्य कार इहरा इति इतरथार्थे प्रयोक्तव्यं वा ॥ इहरा नीसामन्नहिं । पक्षेत्रासाभ इअरहा। __एकसरि झगिति संप्रति ॥ २१३ ॥ . एकसरिअंझगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम् ॥ एकसरिअं । झगिति सांप्रतं वा॥ . मोरउल्ला सुधा ॥ २१४ ॥ मोरउल्ला इति सुधार्थे प्रयोक्तव्यम् । मोरउल्ला । मुधेत्यर्थः । ____ दरार्धाल्पे ॥ २१५ ॥ दर इत्यव्ययमर्धार्थे ईषदर्थे च प्रयोक्तव्यम् ॥ दर-विअसि। अर्धेनैषद्वा विकसितमित्यर्थः । किणो प्रश्ने । २१६ ।। के म. हाले छे. किणो इति प्रश्ने प्रयोक्तव्यम् ॥ किणो धुवसि ।। ई-जे-राः पाद-पूरणे ॥ २१७ ॥ नपु म.. मलिक , अनुवं इंजे र.इत्येते पादपूरणे प्रयोक्तव्याः ॥ नउणा ई अच्छीई । अणुकूलं वोत्तुं जे । गण्हइ र कलम-गोवी । अहो । हहो । हेहो। हा। १ B पश्ये. २ A P निष्फंदा । पक्षे. ३ B नीसामन्नेहि 8 B ईनेइरा. ५ Bई ने इर. A इजेरा. Bई. ७ A इच्छीइं. ८ Bई. ९ A वोतुं. १० B°मागोवि. ११Bहे। हाहाना. प्रकृत्यामा. का १४ शल गापा 48
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy