SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ७६ [सिद्धहेम] 121स्य प्रसीह तहान । वेव च आमन्त्रणे ॥ १९४॥ विशेष म4 'वेव्व वेव्वे च आमन्त्रणे प्रयोक्तव्ये । वेव्व गोले । वेव्वे मुरन्दले __ वहसि पाणिअं॥ . मामि हला हले सख्या वा ॥ १९५ ॥ सासराय मेंनि ' एते सख्या आमन्त्रणे वा प्रयोक्तव्याः ॥ मामि सरिसक्खराणवि ।। पणवह माणस्स हला। हले हयासस्स । पक्षे। सहि एरिसि चिअ गई। दे संमुखीकरणे च ॥ १९६ ॥ १ .१०१ संमुखीकरणे सख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् ॥ दे पसिम - ताव सुन्दरि ।। दे आ पसिअ निभत्तसु । हुंदान-पृच्छा-निवारणे ॥ १९७ ॥ हु इति दानादिषु' प्रयुज्यते ॥ दाने । हुं गेण्ह अप्पणो चित्र प्रायपृच्छायाम् । हुँ साहस सब्भाव ।.निवारणे । हुं निलज समोसर । । हु'खु'निश्चय-वितर्क-संभावन-विस्मये ॥ १९ ॥ मालिनी ____ हु खु इत्येतौ निश्चयादिषु प्रयोक्तव्यौ ॥ निश्चये । तंपि हु अछिन्न सिरी ते ख सिरीए रहस्सं ॥ वितर्कः ऊहः संशयो वा । ऊहे । न. हु णवरं संगहिआ। एवं खु हसइ । संशये जलहरो स्खु धूमवडलो खु । संभावने । तेरीउ ण हु णवर इमं । एअं खु हसइ । विस्मये । को खु एसो सहस्स-सिरो ॥ बहुलाधिकारादनुस्वारात्परो ऊगर्दाशेप विस्मय-सूचने ॥ १९९ ॥ ऊ इति गोदिषु प्रयोक्तव्यम् । गीं । ऊ णिल्लज ॥ प्रक्रान्तस्य । वाक्यस्य विपर्यासाशङ्काया विनिवर्तनलक्षण आक्षेपः ॥ ऊ किं मएन भणिभं ॥ विस्मये । ऊ कह मुणिआ अहयं । सूचने । ऊ केण न . विण्णायं। क्षिात . B पाणीयं. २ B°ते । हुँ गेहण्ह अप्पणोन्विअ. ३ A साहस. B साहुसु. ४P सिरि. B°सिरीयर. ५ B तरिउ. ६ Bणवरं. ७ B मुणिणा. ४०ताव भी हुर्न प्रयोक्तव्यः॥ सहश्च शिश- । प्रारब्धस्यः के ज्ञाता अह वैनन च.9 -
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy