SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्र-२६ । वस्तुनि नश्यति नोमनी संदेश भिपा°२.] ७५ ।। । णवर केवले ॥ १८७॥ ME निपतन्नि केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिआई चिअ णिव्वडन्ति। ___ आनन्तर्ये णवरि ॥ १८८ च तस्य प्रघुपतिना । आनन्तर्ये णवरीति, प्रयोक्तव्यम् ॥,णवरि अ से रहु-वइणा ॥ केचित्तु केवलानन्तर्यार्थयोर्णवरणवरि इत्येकमेव' सूत्रं कुर्वते तन्मते उभावप्युभयार्थी। 'अलाहि निवारणे ॥ १८९ ॥ . वाचि न लेविन अलाहीति निवारणे प्रयोक्तव्यम् ॥ अलाहि किं वाईएण लेहेण ॥ अण णाई नबर्थे ॥ १९० ॥ . अमिति त अमाननामा मे अणणाई इत्येतौ नबोर्थ प्रयोक्तव्यौ ॥ अणचिन्तिअममुणन्ती। .णाई करेमि रोसं ॥ - माई मार्थे ॥ १९१ ॥ · माई इति मार्थे प्रयोक्तव्यम् । माई काहीअ रोसं। मा कार्षी रोषम् ।। __ हद्धी निर्वेदे ॥ १९२ ॥ . हद्धी इत्यव्ययमतएव निर्देशातू हाधिक्शब्दादेशो वा निदे प्रयोEक्तव्यम् । हद्धीहद्धी । हा धाहधाह ॥ वेव्चे भय-वारण-विषादे ॥ १९३ ॥ , भयवारणविषादेषु वेव्वे इति प्रयोक्तव्यम् ॥ 2-232 , वे? -तृ.१ च२३. धावत T . वेव्वेत्ति भये वेवेत्ति वारणे जरणे मा आउल्लाविरीइवि तुहं वेदेति वत्ति । शरयत्या किं उल्लावन्तीए अनरन्ताएं किं तु भीआए । तर कुवर न्या . त्या का 1 बार समराम. उत्पा टघF कुर्वन्या उन्बाडिरीए वेव्वेत्ति तीएँ भणिों न विम्हरिमो ॥ १B णवरं. २ PB केवले) ३ B निवडंति. ४ B वाउएण ५ A णाई. ६ P B नजथै. ७ B °णन्ति. ८ A माई. ९ A काईहीअ. १० A व्यं । हदीहाधा. 1 Bधाहा. १२ A उन्लावन्तीए. १३ A ओअ. १४ P नु. १५ B उच्चाडि'.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy