SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 14. 1 थ-ठाव स्थिर मकमाल सी . [सिद्धहेम] स्थाणावहरे ॥ ७॥ स्थाणौ संयुक्तस्य खो भवति हरश्चेद् वाच्यो न भवति ॥ खाणू ॥ अहर इति किम् । थाणुणो रेहा ॥ एरस्य यश. स्तम्भे स्तो वा ॥८॥ स्तम्भशब्दे स्तस्य खो वा भवति ॥ खम्भो । थम्भो । काष्टादिमयः । कारवायो मा एस. झोपामेला चिरपईय स्पन्दाभाववृत्तौ स्तम्भे स्तस्य थठौ भवतः ॥ थम्भो । ठम्भो ॥ स्तम्भ्यते । थम्भिज्जई । ठम्भिजइ रक्ते गो वा ॥ १०॥ 2018, रक्तशब्दे संयुक्तस्य गो वा भवति ॥ रग्गो रत्तो । शुल्के'को वा ॥ ११ ॥ शुल्कशब्दे संयुक्तस्य गो वा भवति । सुङ्गं सुकं ।।. कृत्ति-चत्वरे चः ॥ १२ ॥ . अनयोः संयुक्तस्य चो भवति ॥ किच्ची । चच्चरं । त्योचैत्ये॥ १३ ॥ .चैत्यवर्जिते त्यस्य चो भवति ॥ सञ्चं । पञ्चओ ॥ अचैत्य इति किम् । चहत्तं . प्रत्यूषे पश्च हो वा ॥ १४ ॥ प्रत्यूषे त्यस्य चो भवति तत्संनियोगे च षस्य हो वा भवति ॥ सत्यं प्रत्ययः पञ्चूहो । पचूसो " ब-थ्व-दू-ध्वां च-छ-ज-झाः कचित् ॥ १५ ॥ ५% एपां यथासंख्यमेते वचिद् भवन्ति ॥ भुक्त्वा । भोच्चा ॥ ज्ञात्वा । . . B स्तभ्यते. • A थम्भिन्नइ ॥र° ३ B शुक्के झो. P शुझे डो. ४ P B शुकग. -
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy