SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ [अ°८. पा°२.] 22 विद्धकरी 2 कर 1 णचा ॥ श्रुत्वा । सोचा | पृथ्वी । पिच्छी ॥ विद्वान् । विजं ॥ बु द्वा । बुज्झा ॥ 1 | अन्यन्य गामि- शिवं भोच्चा सयलं पिच्छि विज्जं बुज्झा अणण्णय-ग्गामि चइऊण तवं काउं सन्ती पत्तो सिवं परमं ॥ वृश्चिके'चेञ्चुर्वा'॥ १६ ॥ Si 22 वृश्चिके' श्वेः सुखरस्य' स्थाने, ज्चुरादेशो वा भवति । छापवादः ॥ । वन्छ । ४७ (प्र. २१ 1 1 विवि । / छोक्ष्यादौ ॥ १७ ॥ 4-a9 छुा 3 1 प्र-स्दै ! И भक्ष्यादिषु संयुक्तस्य हो भवति । खस्यापवादः ॥ अच्छि । उच्छू । लच्छी । कच्छो । छीअं । छीरं । सरिच्छो । वच्छो । मच्छिआ । छेत्तं । । दच्छो । कुच्छी । वच्छं । छुण्णो । कच्छा । छारो । કર બ્રીક हसुआ के ॐ । । कुच्छेभयं । छुरो । उच्छा । छयं । सारिच्छं !! अक्षि । इ । लक्ष्मी । कक्ष । क्षुत । क्षीर । सदृक्ष वृक्ष । मक्षिका । क्षेत्र । क्षुधू । दक्ष । कुक्षि । वक्षस् । क्षुण्ण । कक्षा । क्षार । कौक्षेयके । क्षु । उक्षन् । क्षत | सादृश्ये ॥ कचित् स्थगितशब्देपि । छइअं ॥ आर्षे । इक्खू । खीरं । सारिक्खमित्याद्यपि दृश्यते ॥ अस्त्रो बलद वजधा क्षमा' कौ ॥ १८ ॥ 202 कौ पृथिव्यां 'वर्तमाने क्षमाशब्दे' संयुक्तस्य छो भवति ॥ छमा पृथिवी || लाक्षणिकस्यापि क्ष्मादेशस्य भवति । क्ष्मा । छमा ॥ काविति किम् । खमा क्षान्तिः ॥ ऋक्षे वा ॥ १९ ॥ नाना रिच्छ ऋक्षशब्दे संयुक्तस्य छो वा भवति ॥ रिच्छं । रिक्खं । रिच्छो । रिक्खो || कथं छूढं क्षिप्तं । वृक्ष - क्षिप्तयोरुक्ख छूढौ . [२.१२७] इति भविष्यति ॥ १ P°ग्गाभि ॥ वृश्चि॰. २ B विंचुवो. ३ A छोऽक्षादौ. 8 A अक्षादि P सादृक्ष्य. ६ A शब्दोपि ७ B 'स्य छो भ. 44 E क्ष्मा अ
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy