SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्र.247 का मान (१८)4 __ अहँ । संयुक्तस्य ॥ १ ॥ अधिकारोय ज्यायामीत् [२.११५] इति यावत्'। यदित ऊर्ध्वमनुक्रमिष्यामस्तसंयुक्तस्यति वेदितव्यम् ॥ शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे'को वा ॥२॥ ___ एषु संयुक्तस्य को वा भवति ॥ सको सत्तो । मुक्को मुत्तो। डको दह्रो । लुको लुग्गो । माउक माउत्तणं ।। __क्षः खः'कचित्तु छ-झौ ॥ ३॥ ...क्षस्य खो भवति । क्वचित्तु छावपि ॥ खओ। लक्खणं ॥ कचिन्तु 'छझावपि । खीणं । छीणं । झीणं । झिजई एक-स्कयो नि ॥४॥ प्र. पापी अनुयोर्नानि संज्ञायां खो भवति ॥ क । पोक्खरं । पोक्खरिणी। निक्खं ।। स्क। खन्धो । खन्धावारो । अवक्खन्दो । नाम्नीति - बह किम् । दुकरं । निकम्पं । निकओ। नमोकारो। सक्यं । सकारो। ना ) संस्कृत - संस्कार नम्कर । समय शुष्क-स्कन्दे वा ॥५॥ अनयोः कस्कयोः खो वा भवति ॥ सुक्खं सुकं । खन्दो कन्दो। श्वेटकादौ ॥६॥ वेटकादिषु संयुक्तस्य खो भवति ॥ खेडओ। श्वेटेंकशब्दो वि- . षपर्यायः ॥ वोटकः । खोडओ स्फोटकः । खोडओ ॥ स्फेटकः। खेडओ ॥ स्फेटिकः । खेडिओ। कमल-जेला म - -- __ A मउत्तणं.. २ B छडौ. ३ P°ति । ख. B छडा. ५P B श. -
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy