SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ [अ°८. पा१.] ४१ . ___ युष्मद्यर्थपरे तः ॥ २४६ ॥ ar .M , । युथादृशा सुष्मयः युष्मच सुबईमा प्रवति ॥ तुम्हारिसो। तुम्हकेरो ॥ अर्थ विश्मय भा न.37 पर इति किम् । जुम्हदम्ह-पयरणं ॥ ___यष्टयां लः ॥ २४७ ॥ नी63MI मधुमक्षिः यष्टया यस्य लो भवति ॥ लट्ठी।वेणु-लट्ठी । उच्छु-लट्ठी। महु-लट्ठी॥ वोत्तरीयानीय-तीय कृधे'जः ॥ २४ ॥ उत्तरीयशब्दे अनीयतीयकृयप्रत्ययेषु च यस्य द्विरुक्तो जो वा भ.वति ॥ उत्तरिज्जं उत्तरीअं ॥ अनीयः । कराणिज करणीअं । वि-59 म्हैयणिजं विम्हयणीअं। जवणिज्जं जवणीअं ॥ तीय । बिइज्जो आ बीओ। ऋद्य । पेजा पेआ॥ यापनीय गमाववायोऽय__ छायायां होकान्तौ वा ॥ २४९ ॥ अकान्तौ वर्तमाने छायाशब्दे यस्य हो वा भवति ॥ वच्छस्स छाही वच्छस्स छार्यो। आतपाभावः । सच्छाहं सच्छायं । अकान्ताविति किम् ॥ मुह-च्छाया । कान्तिरित्यर्थः । डाह-वौ कतिपये ॥ २५० ॥ ' कतिपय यस्य डाह व इत्येतौ पर्यायेण भवतः ॥ कइवाह। कइअव । किरि-भेरे रोडः॥ २५१ ॥ - 'अनयो रस्य डो भवति । किडी । भेडो॥ पर्याणे डावा॥ २५२ ॥ ___ पर्याणे रस्य डा इत्यादेशो वा भवति ॥ पडायाणं पल्लाणं ॥ करवीरे णः॥ २५३ ॥ - करवीरे'प्रथमस्य रस्य णो भवति ॥ कणवीरो॥ ઘોડા दि.६८ । १B विम्हणि २ A पेज्जो. ३ B छाया. ४ B छाहा. ५ B डो वा भ. विसनीय
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy