SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ -यन्त्रका कमानी वो वः ॥ २३७ ॥ स्वरात्परस्यासंयुक्तस्यानादेवस्य वो भवति ॥ अलाबू । अलावू । अलाऊ ॥ शबलः । सवलो॥ बिसिन्यां भः ॥ २३८॥ बिसिन्यां बस्य भो भवति ॥ भिसिणी ।। त्रीलिङ्गनिर्देशादिह न भवति । बिस-तन्तु-पेलवाणं ॥ . कवन्धे म-यौ ॥ २३९ ॥ कबन्धे 'बस्य मयौ भवतः॥ कमन्धो । कयन्धो । __कैटभे भो वः ॥ २४० ॥ कैटभै भस्य वो भवति ॥ केढवो। विषमे मो ढो वा ।। २४१॥ विषमे मस्य ढो वा भवति ॥ विसढो। विसमो। मन्मथे वः ॥ २४२ ॥ ३३ मन्मथे मस्य वो भवति ॥ वम्महो । नपुत्र वाभिमन्यौ ।। २४३ ।। દિર अभिमन्युशब्दे मो वो वा भवति ।। अहिवन्नू अहिमन्नू । भ्रमरे सो वा ॥ २४४ ॥... भ्रमरे मस्य सो वा भवति । भसलो भमरो। __ आदेर्यो जः ॥ २४५ ॥ मात पदादेर्यस्य जो भवति ॥ जसो । जमो । जाइ ॥ आदेरिति किम् । अवयवो । विणओ ॥ बहुलाधिकारात् सोपसर्गस्यानादेरपि । संजमो। संजोगो । अवजसो ॥ क्वचिन्न भवति । पओओ ॥ आर्षे लोपोपि । यथाख्यातम् । अहक्खायं ॥ यथाजातम् । अहाजायं । १ P अलावू । अलावू । श° २ B जो वा भी. ३ B जम्मो.. (ह-६९)
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy