________________
52
१६
[सिद्धहेम] । हरिद्रादौ लः ॥ २५४॥ . . — हरिद्रादिषु शब्देषु 'असंयुक्तस्य रस्य लो भवति',५.हलिही। दलिहाइ । दलिहो । दालिई । हलिहो। जहुट्ठिलो । सिढिलो । मुहलो। चलणो । वलुणो । कुलुणो । इङ्गालो । सकालो । सोमालो । चिला
ओ। फलिहा। फलिहो। फालिहहो । काहलो। लुको । अवहालं। भसलो। जढलं । बढलो । निट्ठलो ॥ वहुलाधिकाराच्चरणशब्दस्य पादार्थवृत्तरेव । अन्यत्र चरण-करणं ॥ भ्रमरे सुसंनियोगे एव। अन्यत्र भमरो॥ तथा । जंढरं । बढरो। निट्ठरो इत्याद्यपि ।। हरिद्रा। दरिद्राति । दरिद्र । दारित्र्य । हरिद्र । युधिष्ठिर । शिथिर । मुखर । चरण । वरुण । करुण । अङ्गार । सत्कार । सुकुमार। किरात । परिखा । परिघ । पारिभद्र । कातर । रुग्ण । अपद्वार । भ्रमर । जठर। बठर। निष्ठुर । इत्यादि । आर्षे दुवालसङ्गे इत्याद्यपि।
स्थूले लो रः ॥ २५५ ॥ पर विस्ताए __ स्थूले लस्य रो भवति ॥ थोरं । कथं थूलभदो। स्थूरस्य हरिद्रादिविध लाहल-लाल-लाले वादेणः ॥ २५६॥ . ___ एषु आदेर्लस्य णो वा भवति। णाहलो। लाहलो ॥ गङ्गलं । लङ्गलं । णङ्गलं । लङ्गुलं ॥
ज्यका रात् आहे. रत्यस्मानुभूति २५७॥ . ललाटे च'आदेर्लस्य णो भवति ॥ चकार आदेरनुवृत्त्यर्थः ॥ णि- डालं । णडालं ॥
शबरे बो मः ॥२५८॥ शबरै बस्य मो भवति ॥ समरो॥
स्वप्न-नीव्योः ॥ २५९ ॥ .वि. अनयोर्वस्य मो वा भवति । सिमिणो सिविणो। नीमी नीवी ।। १ A पदार्थ. २ B ठर । बठरो. ३ A इत्यपि. ४ B यूर'.
लवे भविष्यति ॥
1.1.....
चानुकृईनोत्तर)