SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ . 8 काश्य: [अ॰८. पा°१.] . __पो वः ॥ २३१ ॥ ११ ॥ स्वरात्परस्यासंयुक्तस्यानादेः प॑स्य प्रायो वो भवति ॥ सवहो । सावो । उक्सग्गो । पईवौ । कासवो । पावं उवमा । कविलं। कुणवं । कलावो । कवालं । महि-वालो । गो-वइ । तवइ ।। स्वरादित्येव । कम्पइ ॥ असंयुक्तस्येत्येव । अप्पमत्तो ॥ अनादेरित्येव । .. सुहेण पढइ ॥ प्राय इत्येव । कई । रिऊ ॥ एतेन पकारस्य प्राप्तयो'रोपवकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः॥ तविशेषकत्मवृक्ष. पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः ॥२३२ ॥ ण्यन्ते पैटिधातौ परुषादिषु च पस्य फो भवति ॥ फालेइ फाडेइ । फरसो । फलिहो । फलिहा । फणसो। फालिहहो ।। प्रभूते वः ।। २३३ ॥ ce प्रभूते पस्य वो भवति । वहुत्तं ॥ नीपापीडे मो वा ॥ २३४ ॥ अनयोः पस्य मो वा भवति ॥ नीमो नीवो। आमेलो आवेडो। पापद्धौं रः ॥ २३५॥ , अना-मनाहे. पाप‘वपदादौ पकारस्य रो भवति ॥ पारद्धी'॥ " ____ फो भ-हौ ॥ २३६ ॥ स्वरात्परस्यासंयुक्तस्यानादेः फस्य भहौ भवतः ॥ क्वचिद-भः । रेफः । रेभो ॥ शिफो। सिमा चित्तु हः । मुत्ताहलं ॥ क्वचिदुभावपि । "सभलं सहलं । संभालिआ सेहालिआ। सभरी सहरी "गुभइ गुहइ ॥ स्वरादित्येव । गुंफइ ॥ असंयुक्तस्येत्येव । पुप्फ ॥ अनादेरित्येव । चिट्ठइ फणी ॥ प्राय इत्येव । कसण-फणी।। वृक्ष-हे। काना कृयाकली 1B परस्य. २ P °वो । पावं ३ P पाटि° ४ B सिफा. 43
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy