SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३८ [सिद्धहेम] दीपौ धो वा ॥ २२३ ॥ पते । पाहाये दीप्यतौ दस्य धो वा भवति । धिप्पइ । दिप्पइ । कथिते वः ॥ २२४ ॥२॥ कदर्थिते दस्य वो भवति ॥ कवडिओ। ककुदेहः ॥ २२५॥ ककुदे'दस्य हो भवति ॥ कउहं॥ निपधे धो ढः ॥ २२६ ॥ निषधे धस्य ढो भवति ॥ निसढो । वौषधे ॥ २२७॥ ओषधे धस्य ढो वा भवति । ओसढं । ओसह॥ नो णः॥ २२८ ॥ स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणयं । मयणो । वयणं । नयणं । माणइ ॥ आर्षे । आरनालं। अनिलो । अनलो। इत्याद्यपि॥ वादौ ॥ २२९ ॥ असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥ णरो नरो । णई नेई । णेइ नेइ'॥ असंयुक्तस्येत्येव । न्यायः । नाओ॥ निम्ब-नापितेल-ण्हं वा ॥ २३०॥ अनयोर्नस्य ल ण्ह इत्येतौ वा भवतः॥ लिम्बो निम्बो । पहाविओ नाविओ॥ . मानयात १P °तौ धातौ द.२ B स्य हो भवति वा ॥ ओसह । ओसढं ॥ ३ B अनिलो इ. P नई । अHP.स्य ययासचं ल.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy