SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ - 237 योhetiti र मना२५ En दि.२ [अ°८. पा°१.] * निशीथ-पृथिव्योः ॥ २१६ ॥ अनयोस्थस्य ढो वा भवति ॥ निसीढो । निसीहो । पुढवी । पुहवी। दशन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे • दो वा डः ॥ २१७ ॥ एषु दस्य डो वा भवति ॥ डसणं दसणं'। डट्ठो दह्रो । डड्डो दहो । डोला दोला। डण्डो दण्डो'। डरो दरो'। डाहो दाहो। डम्भो दम्भो । डभो दब्भो । कडणं कयणं '। डोहलो दोहलो। दरशब्दस्य च भयार्थवृत्तेरेव भवति। अन्यत्र दूर-दलिअ । दंश-दहोः॥ २१८॥ अनयोर्धात्वोर्दस्य डो भवति ॥ डैसइ । डहइ॥ __संख्या-गद्गदे'रः ॥ २१९ ॥ संख्यावाचिनि गद्गदशब्दे च'दस्य रो भवति ॥ एआरह । बारहैं । तेरह । गग्गरं ॥ अनादेरित्येव । ते दस । असंयुक्तस्येत्येव ।। , खित्वा २५२ चउद्दह। मृगी कदल्यामद्रुमे ॥ २२० ॥ कदलीशब्दे अद्रुमवाचिनि'दस्य रो भवति॥ करली ॥ अद्रुम इति किम् । कयली । केली ॥ __ प्रदीपि-दोहदे लः ॥ २२१ ॥ प्रपूर्व दीप्यतौ धातौ दोहदशब्दे च' दस्य लो भवति ॥ पलीवेइ। पलित्तं । दोहलो - अनाहे. अधिकार कदम्बे वा॥ २२२ ॥ कदम्बशब्द दस्य लो वा भवति ॥ कलम्बो । कयम्बो॥ १ Bहो । डक्को । डी. २ B-दलिअं ३ B डसइ. ५ P°ह । ग'.५ P°व । दस.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy