SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम] पाडायरी दीपौ धो वा ॥ २२३ ॥ एहिपते । दीप्यतौ दस्य धो वा भवति ॥ धिप्पइ । दिप्पइ । कर्थिते वः ॥ २२४ ॥२॥ कर्थिते दस्य वो भवति ॥ कवट्टिओ। ककुदेहः ॥ २२५॥ ककुदेदस्य हो भवति ॥ कउहं॥ निषधे धो ढः ॥ २२६ ॥ निषधे धस्य ढो भवति॥ निसढो॥ वौषधे ॥ २२७॥ ओषधे धस्य ढो वा भवति ॥ ओसढं । ओसह॥ नो णः॥ २२८॥ स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणयं । मयणो । वयणं । नयणं । माणइ ॥ आर्षे । आरनालं। अनिलो । अनलो। इत्याद्यपि ॥ वादौ ॥ २२९ ॥ असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥ णरो नरो। णई Hई । णेइ नेइ ॥ असंयुक्तस्येत्येव । न्यायः । नाओ। __ निम्ब-नापिते ल-ण्हं वा ॥ २३०॥ अनयोनस्य ल ण्ह इत्येतौ वा भवतः॥ लिम्बो निम्वो । पहाविओ नाविओ॥ , मानयति १P तो धाती द. २ B स्य हो भवति वा ॥ ओसह । ओसढं ॥ ३ B अनिलोइ.. 20P नई । अ स्य यथाससचं ल.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy