SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ [अं॰८. पा°१.] . __ पोकः ॥ २३१ ॥ 29 स्वरात्परस्यासंयुक्तस्यानादेः पस्य प्रायो वो भवति ॥ सवहो । सावो । उवसग्गो । पईवो । कासवो । पावं । ज्वमा। कविलं । कुणवं । कलावो । कवालं । महि-वालो । गो-वइ । तवइ ।। स्वरादित्येव । कम्पइ ॥ असंयुक्तस्येत्येव । अप्पमत्तो ॥ अनादेरित्येव । सुहेण पढइ ।। प्राय इत्येव । कई । रिऊ ॥ एतेन पकारस्य प्राप्तयो'लोपवकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः । विशेषत्मवृक्ष. पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः ॥ २३२ ॥ ण्यन्ते पैटिधातौ परुषादिषु च पस्य फो भवति ॥ फालेइ फाडेइ । फरुसो । फलिहो । फलिहा। फणसो । फालिहहो । प्रभूते वः ।। २३३ ॥sace प्रभूते पस्य वो भवति । वहुतं॥ नीपापीडे मो वा ॥ २३४ ॥ अनयोः पस्य मो वा भवति ॥ नीमो नीवो । आमेलो आवेडो । , पापद्धौं रः ॥ २३५ ॥ .. -अनाहौ-मना पाप वपदादौ पकारस्य रो भवति ॥ पारद्धी' फो भ-हौ ॥ २३६ ॥ . स्वरात्परस्यासंयुक्तस्यानादेः फस्य भहौ भवतः ।। क्वचिद्-भः । रेफः । रेभो ॥ शिका। सिमा । कचित्तु हः । मुत्ताहलं ॥ कचिदुभापि । "सभलं सहलं । सेभालिआ सेहालिआ। संभरी सहरी ।'गुभइ गुहइ ॥ स्वरादित्येव । गुंफइ ॥ असंयुक्तस्येत्येव । पुप्फ ॥ अनादेरित्येव । चिट्ठइ फणी ॥ प्राय इत्येव । कसण-फणी॥ काना Ano सफल %3D कृयाकला . १B परस्य २ P°वो। पावं ३P पाटि ' 43 B मिफा.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy