SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ [ ८. पा°१.] ३५ । भास मामामामा अन्य काजल 433 प्रत्यादौ डः ॥ २०६॥ प्रतिस्पर्दि प्रत्यादिषु तस्य डो भवति । पडिवन्नं । पडिहासो । पडिहारो। पाडिप्फद्धी । पडिसारो। पडिनिअत्तं । पडिमा। पडिवया। पड़-१५-२६ : सुआ। पडिकरइ । प्रहुडि । पाहुडं । वावडो न पडाया। बहेडओ। हरडई । मडयं ॥ आर्षे । दुष्कृतम् । दुकडं । सुकृतम् । हुक्क सुकडं ॥आहृतम् । आहडं ॥ अवहृतम् । अवहडं । इत्यादि । प्रायः । इत्येव । प्रतिसमयम् । पइसमयं ॥ प्रतीपम् । पईवं ॥ संप्रति । संपइ । प्रतिष्ठानम् । पइट्ठाणं ॥ प्रतिष्ठा । पइट्ठा ॥ प्रतिज्ञा । पइण्णा ॥ प्रति । प्रभृति । प्राभृत । व्यापृत । पताका । बिभीतक । हरीतकी । हर मृतक । इत्यादि । इत्वे वेतसे ।। २०७॥ वेतसे तस्य डो भवति इत्वे सति ॥ वेडिसो ॥ इत्व इति किम् । - वेअसो ॥ इः स्वप्नादौ [१.४६] इति इकारो न भवति इत्व इति व्यावृत्तिवलात् । गर्भितातिमुक्तके णः ॥ २० ॥ अनयोस्तस्य णो भवति । गम्भिणो'। अणिउँतयं ॥ कचिन्न भवत्यपि । अइमुत्तयं ॥ कथम् एरावणो। ऐरावणशब्दस्य । एरावओ इति तु ऐरावतस्य। ___ रुदिते दिना ण्णः ॥ २०९ ॥ रुदिते दिना सह तस्य द्विरुक्तो णो भवीत ॥ रुण्णं ॥ अत्र केचिद् 'ऋत्वादिषु द इत्यारब्धवन्तः स तु शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते । प्राकृते हि । ऋतुः । रिऊ। उऊ ॥ रजतम् । रययं ॥ एतद् । एअं ॥ गतः । गओ ॥ आगतः । आगो ॥ सांप्रतम् । संपयं ॥ यतः । जओ ॥ ततः । तओं॥ कृतम् । कयं ॥ १P*रो विकल्पेन में B°रो विकल्पेन भवति । इत्त्वच्या २ Pघुतस्य द. स-र
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy