SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ २१ [म°८. पा°१.] अतः सूक्ष्मे वा ॥ ११८॥ १.१, सूक्ष्मशब्दे ऊतोट् वा भवति ॥ सण्हं सुण्हं ।। आर्षे । सुहुमं । दुकूले वालश्च द्विः ॥ ११९॥ दुकूलशब्दे ऊकारस्य अत्वं वा भवति तत्संनियोगे च लकारो द्विभवति ॥ दुअल्लं दुऊलं ॥ आर्षे दुगुलं । ईर्वोत्र्यढे ॥ १२०॥ उद्यूढशब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उब्बूढं ॥ ___उर्दू-हनूमत्कण्डूय-वातूले ॥ १२१॥ . एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो । कण्डुअइ । वाउलो । यते पोका मधूके वा ॥ १२२ ॥ र मधूकशब्दे ऊत उद् वा भवति ।। महुअं महूअं । - . इदेतौ नूपुरे वा ॥ १२३ ॥ नूपुरशब्दे ऊत हुन् एत्' इत्येतौ वा भवतः॥ निउर नेउर। पक्षे नूउँरे । • ओत्कूष्माण्डी-तूणीर-पर-स्थूल-ताम्बूल-गुडूची-मूल्ये १२४ एषु ऊत ओद् भवति । कोहण्डी कोहली । तोणीरं। कोप्परं। थोरं। तम्बोल गलोई । मोल्लं । ____ स्थूणा-तूणे वा ॥ १२५ ॥ . सापुर । अनयोरूंत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं ॥ . ऋतोत् ॥ १२६ ॥ आदेकारस्य अत्वं भवति ॥ घृतम् । घयं ॥ तृणम् । तणं॥ कृतम् । कयं ।। वृषभः । वसहो । मृगः।मओ ॥ धृष्टः। घट्ठो। दुहाइअमिति कृपादिपाठात् ॥ Lधाकृतम् १ P उत्त्वं. २ B नूपुर । - -
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy