SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ २० [सिद्धहेम' सिद्हेम? इ कुटौ ॥ ११०॥ भृकुटावादेरुत इर्भवति ॥ भिउडी। ___ पुरुषे रोः॥ १११॥ पुरुषशब्द रोरुत ईर्भवति ॥ पुरिसो। पउरिस ॥ पौरुषं: क्षुते ॥ ११२॥ क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअं॥ ___ उत्सुभग-मुसले वा ॥ ११३ ॥ अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहओ। मूसलं मुसलं ॥ __ अनुत्साहोत्सन्ने त्सच्छे ॥ ११४ ॥ . उत्साहोत्सूनवर्जिते शब्दे यौ सच्छौ त्यो परयोरादेरुत ऊद् भवृत्ति। साँसुओ । उसको उसिनो । उसरइ छ उद्गताः शुका जल हो । उच्छन्नी लिन नमिता." यस्मात् सः असुओ। ऊससई। अनुत्साहोत्सन्न इति किम् । उच्छा लुकि दुरो वा ॥ ११५॥ - दुर्लपसर्गस्य रेफस्य लोपे सति उत ऊत्वं वा भवति ॥ दूसहो दुसहो। " दुहवो दुहओ ॥ लुकीति किम् । दुस्सहो विरहो। ओसंयोगे ॥ ११६ ॥ . रुत ओत्वं भवति । तोण्डं । मोण्डं । पोक्खरं। लोद्धोमोत्था। मोग्गरो। पोग्गलं । कोण्ढो । कोन्तो। वोकन्तं ॥ कुतूहले वा इखश्च ॥ ११७ ॥ कुतूहलशब्दें उत ओद् वा भवति तत्संनियोगे ह्रस्वञ्च वा कोऊहलं कुऊहलं कोउहलं ॥ Bइवं भ. २ Bई क्षुते. A होउने ४P तयोरा?.५Bअसओ. ६A उत्साहो. PB रेफलो. ८P B दुहवो. ९ A B कोठहल. पध्य असा भूल नसा सोनम-नागरमोथ सुरः
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy