SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम] प्रवासीक्षौ ॥ ९५ ॥ w. १ अनयोरादेरित उत्वं भवति ॥ पावासुओ। उच्छू ॥ युधिष्ठिरे' वा ॥ ९६ ॥ युधिष्ठिरशब्दे आदेरित उत्वं वा भवति ॥ जहुट्ठिलो । जहिडिलो। ओच्च विधाकृर्गः ॥९७॥ द्विधाशब्दै कृगंधातोः प्रयोगें'इत ओत्वं चकारादुत्वं च भवति॥ दोहा-किज्जइ । दुहा-किज्जइ ॥ दोहा-इ। दुहा-इअं । कृर्गे इति " किम् । दिहा-गयं । कचित् केवलस्यापि दुहावि सो सुर-वहू-सत्यो। विधापिस सुर वधू सार्थः __ वा निर्झरे ना ॥ ९८॥ निर्झरशब्दे नकारेण सह इत ओकारो वा भवति ॥ ओझरो पाकत रए, निज्झरो'॥ ..। स्था __ हरीतक्यामीतोत् ॥ ९९।। हरीतकीशब्दे आदेरीकारस्य' अद् भवति ॥ हरडई ॥ आत्कश्मीरे'॥ १०० ॥ कश्मीरशब्दे ईत आद् भवति ॥ कम्हारों ॥ पानीयादिवित् ॥ १०१॥ पानीयादिपु शब्देषु ईत इद् भवति ॥ पाणि । अलिअं । जिअइ। जिअउ । विलि। करिसो। सिरिसो । दुइअं । तइ । गहिरं। उवणिों । आणिों । पलिविअं। ओसिअन्तं । पसिअ । गहिरं। ..वम्मिओ। तयाणि पानीय । अलीक ॥ जीवति । जीवतु । श्रीडित । करीष । शिरीष । द्वितीय । तृतीय । गभीर । उपनीत । आनीता प्रदीपित । अवसीदत्। प्रसीद । गृहीत। वल्मीक । तदानीम्। इति पानीयादयः॥ बहुलाधिकारादेषु कचिन्नित्यं क्वचिद् विकल्पः। हा पाणीआअलीजीआइ । करीसो। उवणीओ। इत्यादि सिद्धम्।। १B°गे दोघश. २ P कृजः. ३P कृ. ४ P कुन. ५ A कम्हारो. ६ A fण ! ८पाल
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy