SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्यामा [A: पा°४.] स्यम्-जस्-शसा लुक् ॥ ३४४ ॥ अपभ्रंशे सि अम् जस् शस् इत्येतेषां लोपो भवति ॥ एइ ति घोडा एह थलि । इत्यादि । अत्र स्यम्जसा लोप ॥ ___ जिव जिव बंकिम लोअणहं णिरु सामलि सिक्खेई । तिव तिव वम्महु निअय-सबै खर-पत्थरि तिक्खेइ । अत्र स्यम्शसां' लोपः। षष्ठयाः॥ ३४५॥ अपभ्रंशे षष्ठया विभक्त्याः प्रायो लुग् भवति । संगर-सएहिं जु'वणिअइ देक्खु अम्हारा कन्तु । अइमत्तहं चत्तङ्कुसहं गय कुम्भई'दारन्तु ॥ पृथग्योगो लक्ष्यानुसारार्थः ॥ आमव्ये 'जसो होः॥ ३४६ ॥ अपभ्रंशे आमव्यर्थे वर्तमानान्नाम्नः' परस्य'जसो' हो इत्यादेशो भवति'। लोपॉपवादः ॥ तरुणहो तरुणिहो मुणिउ मई करहु में अप्पहो घाउ ॥ भिस्सुपोहि ॥ ३४७॥ अपभ्रंशे मिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥ गुणहिं न संपइ कित्ति पर ।। सुप। भाईरहि जिव भारइ'मग्गेहिं तिहिंवि पयट्टइ। स्त्रियां जस्-शसोलंदोत् ॥ ३४८॥ अपभ्रंशे स्त्रियां वर्तमानान्नानः परस्य'जसः शसश्च प्रत्येक मुदोतावादेशौ भवतः'। लोपापादौ । जसः। अंगुलिउँ जजरियाओ नहेण ॥ शसः । सुन्दर-सव्वगाउँ विलासिणीओ पेच्छन्ताण ॥ वचनभेदान्न यथासंख्यम्॥ SES १B ते. २ A B जिम्वजिम्व. ३ A निरु. ४ B साम्बलि. ५ A B तिम्वतिम्व. ६ B सर. ७P भक्ते.. ८P सआह. ९ A वन्नि. १० A कुंभइ. B कुंभय. 11 P B मइ. १२ B मप्पहो. १३ A°पोहि. ११ B गुणेहिं. १५ A B जिम्व. १६ P°वाद.. १७ B °लीउ. १८P B°रिआउ. १९P B गाओ. २० Pणीउ.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy