SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ .YO [सिद्धहेम] ___ङसि-भ्यस्-डीनां हे-हुँ-हयः ॥ ३४१ ॥ अपभ्रंशे इदुद्भ्यां परेषां उसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हुं हि . इत्येते त्रय आदेशा भवन्ति । ङसेहे..... me गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु । धरु मेल्लेप्पिणु माणुसहं तोवि' न रुच्चइ रन्नु । भ्यसो हुँ। तरहुवि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति । सामिहुँ एत्तिउ अग्गल आयरु भिक्षु गृहन्ति ।। हि । अह विरल-पहाउं जि कलिहि धम्मु॥ आहो णानुस्वारौ ॥ ३४२॥ अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्खारावादेशौ भवतः ॥ दइएं पवसन्तेण ॥ 'ए चेदुतः ॥ ३४३॥ अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य एं'चकारात् णानुस्वारौ . च भवन्ति ॥ ए. अग्गिएं उण्हउ होइ जगु वाएं सीअलु तेव। जो पुर्ण अग्गि सीअलातसु उण्हत्तणु के ।। .....णानुस्वारौ। विप्पिअ-आरउ जइवि पिउ तोवि तं आणहि अर्जु। . अग्गिण दडा जइवि घरु तो ते अग्गि' कन्जु॥ एवमुकारार्दप्युदाहाः ॥ चिन A B °साम्वन्न. २ B मेलप्पिणु. ३ B रण्णु. ४ P B °लउ. ५ B°शौ वा भ. । ६ Bएँ. ७A वाउए. <A B तेम्ब. ९B पुण. १० A B केम्व. ११ A आणहिं ।' १२ B अज्झु.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy