SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ भवति । •ic १७४ [सिद्धहेम'] टए ॥ ३४९ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याप्टायाः स्थाने ए इत्यादेशो निअ-मुंह-करहिवि मुंद्ध कर अन्धारइ पडिपेक्खइ। .., ससि-मण्डल-चन्दिमए'पुणु काई न दूरे देक्खइ । - जहिं मरगय-कन्तिए संवलिअं॥ ङसू-ङस्योर्हे ॥ ३५० ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोङस् ङसि इत्येतयोर्हे इत्यादेशो भवति ॥ इसः। तुच्छ-मझ्झहे तुच्छ-जम्पिरहे। तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छयर-हासहै। पिय-वयणु अलहन्तिअहे तुच्छकाय-वम्मह-निवासहे ।। ) अनु जुतुच्छउँ तहे धणहे तं अक्खणह न जाइ। कटरि थणंतर मुंदडहे जे मणु विच्चि णे माइ फोडेन्ति जे हिथंड अप्पणउताहं पराई कवण घेण। • रक्खेजहु लोअहो अप्पणा बालहे जाया विसम थेग । भ्यसामोर्तुः ॥ ३५१ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नानः परस्य भ्यस आमश्च हु इत्यादेशो भवति ॥ . . । भल्ला हुआ जु'मारिआ बहिणि महारा कन्तु। ... लजेजंतु वयंसिअहं जइ भग्गा धरु एन्तु॥ वयस्याभ्यो वयास्यानां वेत्यर्थः । १ A °रस्यटाया• २ B मुकरहि. ३ B सुद्ध. A मुद्द. ४P किर. ५ A दूरें. B हरे. ६ B गयं कति'. ७ B हहि. - B थगहे. ९ Pणलं. १. A B घण. ११B मुदडहे. १२ A जे. B जं. १३ P Bन माइ. १४ B फोडति. १५ A जि. १६ B हिं. 10A वृण. Bधण. Pघण || भ्यसा. १८P तरुणहो. १९B स्थण. २० चेस.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy