SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १३० [सिद्धहेम ] संटगेः साहर-साहटौ ॥ २॥ संवृणोतेः साहर साहट्ट इत्यादेशौ वा भवतः ॥ साहरइ। साहट्टइ। . संवरइ ।। आङ सन्नामः ॥ ८३॥ आद्रियतेः सन्नाम इत्यादेशो वा भवति ॥ सन्नामैइ । आदरई॥ प्रहगेः सारः॥ ८४॥ प्रहरतेः सार इत्यादेशो वा भवति ॥ सारइ । पहरइ ॥ अवतरेरोह-ओरसौ ॥ ८५॥ .१.अवतरतेः ओह ओरंस इत्यादेशौ वा भवतः ॥ ओहँइ। ओरसइ । ओअरइ। शकेश्चय-तर-तीर-पाराः॥८६॥ शक्कोतरेते चत्वार आदेशा वा भवन्ति ॥ चयइ। तरइ । तीरइ। । पारइ सकइ । त्यजतेरपि चयइ । हानि करोति ॥ -तरतेरपि तरह । तीरयतेरपि तीरइ । पारयतेरपि पारेइ । कर्म समाप्नोति । फक्कस्थक्कः ॥ ८७॥ २५ फकतेस्थक्क इत्यादेशो भवति ॥ थकई॥ __श्लाघः सलहः ॥ ८॥ माते श्लाघतेः सलह इत्यादेशो भवति ॥ सलहइ । खचेर्वेअडः ॥ ८९ ॥ चचनि बक्षी खचतेअड इत्यादेशो वा भवति ॥ वेअडइ। खचई॥ पचे सोल्ल-पउँलौ ॥९॥ पचतेः सोल्ल पउल इत्यादेशौ वा भवतः । सोल्लइ । पउलइ । पयइ॥ __, P वृजे'. २ B आइड. ३ P B सन्नामेइ. ४ B आदरेइ. ५ P हो . अति त्य ६A आंसर. Bहरइ. ८ A त्यनेर. ९ A तरह । पार. १०B °उन्लो. २१ B पट. १२ B पटइ.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy