SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ I वान्त [अ°e.पा.] मुचेश्छडावहेड मेल्लोस्सिक रेअव;णिलुछ-धंसाडाः ॥९१॥ मुञ्चतेरेते सप्तादेशा वा भवन्ति ॥ छड्डइ। अवहेडइ। मेल्लइ । उ. सिकइ । रेअवइ । णिल्लुछइ । धंसाडइ । पक्षे। मुअइ॥ दुःखेणिव्वलः ॥ ९२ ॥ दुःखविषयस्य मुचैः' णिव्वल इत्यादेशो वा भवति ॥ णिव्वलेइ । दुःखं मुञ्चतीत्यर्थः। वञ्चहच-वेलव-जूरवोमच्छाः ॥ ९३ ॥ वञ्चतेरेते चत्वार आदेशा वा भवन्ति ॥ वेहवइ । वेलवइ । जूरवइ । उमच्छइ । वञ्चई । बंचयति रचेरुग्गहावह-विडविडाः ॥ ९४ ॥ रचेर्धातोरेते त्रय आदेशा वा भवन्ति ॥ उग्गहइ । अवहइ । .. विडविड्डुई । रयइ । समारचेरुवहत्थ-सारव-समार-केलायाः॥९५॥ समारचेरेते चत्वार आदेशा वा भवन्ति ॥ उवहत्थइ । सारवइ । समारइ । केलायइ । समारय ।। सिचे सिञ्च-सिम्पौ ।। ९६ ॥ च139 सिञ्चतेरेतावादेशौ वा भवतः ॥ सिञ्चइ । सिम्पइ । सेअइ । प्रच्छः' पुच्छः ॥ ९७ ॥ पृच्छेः पुच्छादेशो भवति ॥ पुच्छइ । गर्जेर्बुकः ॥९८॥ गर्जतेर्बुक इत्यादेशो वा भवति॥ बुक्कइ । गजइ॥ 4 . A B लोसिक्क. २ B णिलुञ्छ. ३ A मुंचते. स. ४ B उसिक्कइ. ५ B णिच. ६ B मुचो ७ B णिच्चलेइ. ८ B °शा भ. ९ P पिडा १. P विडइ. ११ A सिचे. ५२ B प्रच्छे:.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy