SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२९ ढड माल ... प्रसरनि [८. पा°४.] स्मरेझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हुहाः॥४॥ स्मरेरते नवादेशा वा भवन्ति । झरइ ! झूरइ । भरइ । भलइ । लढइ। विम्हरइ । सुमरइ । पयरइ । पम्हुहइ । सरइ । म र विस्मुः पम्हुस-विम्हर-वीसराः ॥ ७५ ॥ सरनि विस्मरतेरेते आदेशा भवन्ति ।। पम्हुसइ । विम्हरइ । वीसरह । व्यागेः कोक-पोको ।। ७६॥ या हरति + व्याहरतेरेतावादेशौ वा भवतः ॥ कोकइ । हस्वत्वे तु कुकइ । पोकइ । पक्षे । वाहइ॥ ___ प्रसरेः पयल्लोवेल्लौ ॥ ७७॥ प्रसरतेः पयल्ल उवेल्ले इत्येतावादेशौ वा भवतः ॥ पयल्लइ । उवेला। पसरइ । ___ महमहो गन्धे ॥ ७८॥ प्रसरतेर्गन्धविषये महमह इत्यादेशो वा भवति ॥ महमहइ मालई । मालई-गन्धो पसरइ । गन्ध इति किम् । पसरइ ।। ___ निस्सरेणीहर-नील-धाड-वरहाडाः ॥ ७९ ॥ निस्सरतेरेते चत्वार आदेशा वा भवन्ति। णीहरइ । नीलइ । धाडइ। वरहाडइ । नीसरइ ॥ निसरति जाग्रेजग्गः॥ ८॥ जागर्तेर्जग्ग इत्यादेशो वा भवति ॥ जग्गइ। पक्षे। जागरइ ॥२३८, व्याप्रेराअड्डः ॥ ८१॥ यात्रियले १५ व्याप्रियतेराअड्ड इत्यादेशो वा भवति ॥ आअड्डे । वावरेइ । मास त्या गंध. प्रसरती . आशनि, . A °पम्हह.. २ P हजे.. ३ A उन्वे'. ४ B मालइ. ५ B नीह'. ६ B वावारइ.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy