SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२९ स्तनपान नव्यप्यारं यास्यान [सिद्धहम। पा पराभवंकरीति : ॥ .. इत्यादेशौ वा भवतः ॥ णिटुहइ । निष्टम्भं करोति । संदाणइ । अवष्टम्भं करोति ॥ अमे वावम्फः ॥ ६८॥ श्रमविषयस्य कृगो वावम्फ इत्यादेशो वा भवति ॥ वावम्फइ । श्रमं करोति । मन्युनौष्ठमालिन्ये णिव्वोलः ॥ ६९॥ मन्युना करणेन यदोष्ठमालिन्य तद्विषयस्य कृगो णिव्वोल इत्यादेशो वा भवति । णिव्वोलइ । मन्युना ओष्ठं मलिनं करोति ॥ - शैथिल्य-लम्बने पयल्लः ॥ ७० ॥ शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशों वा भवति ॥ पयल्लइ । शिथिलीभवति लम्बते'वा"। - निष्पाताच्छोटे णीलुञ्छः ॥ ७१ ॥ निष्पतनविषयस्य आच्छोट विषयस्य च कृगो णीलुछ इत्यादेशो भवति वाणीलुन्छ । निष्पतति । आच्छोटयति वा॥ क्षुरे कम्मः ॥७२॥ क्षुरविषयस्य कंगः कम्म इत्यादेशो वा भवति ॥ कम्मइ । क्षुरं करोतीत्यर्थः चाटौ गुललः ॥७३॥ चाटुविषयस्य कृगो गुलल इत्यादेशी वा भवति । गुललइ । चाटु करोतीत्यर्थः । -- १ A °शी भ. २ B रोतीत्यर्थ ३ P कृत्रो. : A °शो म. ५ P कृजः ।' ६ B निष्पता. ७ A टणवि. ८ A नि । णी'. ९ A °शो भ..
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy