SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रकामा यति कम्पयति आशेषयति २८. पा°४. १२५ कमेणिहुवः ॥ ४४॥ नः स्वार्थण्यन्तस्य' णिहुव इत्यादेशो वा भवति ॥ णिहुवइ । कामयति प्रकाशेणुव्वः ॥ ४५ ॥ काशेर्ण्यन्तस्य णुव्व इत्यादेशो वा भवति ॥ णुव्वइ । पयासेइ । कम्पेर्विच्छोलः ॥ ४६॥ पेय॑न्तस्य' विच्छोल इत्यादेशो वा भवति ॥ विच्छोलइ । म्पेइ॥ आरोपेलः ॥ ४७॥ रुहेर्ण्यन्तस्य'वल इत्यादेशो वा भवति ।। वलइ । आरोवेइ। दोले रहोलः ॥४८॥ होलयति ले स्वार्थे ण्यन्तस्य रड्डोल इत्यादेशो वा भवति ।। रह्योलइ । दोलइ॥ रञ्जेराव ॥४९॥ जयति . ओर्ण्यन्तस्य राव इत्यादेशो वा भवति ॥ रावेइ । रओइ ।। घटेः परिवाडः ॥५०॥ घटयनि टेय॑न्तस्य परिवाड इत्यादेशो वा भवति ॥ परिवाडेइ । घडे ॥ वेष्टेः परिआलः ॥५१॥ वेष्टेय॑न्तस्य परिआल इत्यादेशो वा भवति ॥ परिआलेइ । वेढेइ । क्रियः किणो वेस्तु के च ॥१२॥ गेरिति निवृत्तम्'। क्रीणातेः किण इत्यादेशो भवति । वेः परस्य तु द्विरुक्तः केश्चकारात्किणश्च भवति ॥ किणइ । विकेई । विकिणइ। . PB स्वार्थे ण्य. २ B रोहे'. ३ P दोले . ४ P दोलेइ. ५A °शो वा भ. ६ P केश्चका B केचका. क्रीणाति विकालात 18-1
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy