SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ वाम १२४ [सिद्धहेम उन्नमेरुत्थंडोल्लाल-गुलंगुञ्छोप्पेलाः ॥ ३६॥ 1. उत्पूर्वस्य नमर्ण्यन्तस्य एते चत्वार आदेशा वा भवन्ति ॥ उत्थवइ । , " उल्लालइ । गुलगुब्छइ । उप्पेलइ । उन्नावइ'। प्रस्थापेः पट्टव-पेण्डवौ ॥ ३७॥ प्रपूर्वस्य तिष्ठतेय॒न्तस्य पट्टव पेण्डव इत्यादेशौ वा भवतः ॥ पट्ट" वइ । पेण्डवइ । पट्टावा विज्ञपेर्वोक्काबुक्कौ ॥ ३८॥ विपूर्वस्य जानातर्ण्यन्तस्य वोक अवुक्क इत्यादेशौ वा भवतः ॥ या वोकइ । अवुक्कइ । विण्णवइ॥ चचुप्प-पणामाः॥ ३९ ॥ अर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ॥ अल्लिवइ । चञ्चुप्पइ । ..पणामइ । पक्षे । अप्पेइ । र यांपर्जवः ॥ ४०॥ ___ यातेर्ण्यन्तस्य' जव इत्यादेशो वा भवति ॥ जवइ जावेइ ॥ प्लावरोम्बाल-पव्वालौ ॥४१॥ __प्लवतेय॑न्तस्य' एतावादेशौ वा भवतः'। ओम्वालई। पव्वालइ । • पावे ॥ तात. विकोशेः पक्खोडः ॥ ४२ ॥ निविकोशयते मधातोर्ण्यन्तस्य ' पक्खोड इत्यादेशो वा भवति पक्खोडइ । विकोसइ ॥ - रोमन्थे रोग्गाल-वग्गोलौ ॥ ४३ ॥ रोमन्थे मधातोर्ण्यन्तस्य' एतावादेशौ वा भवतः ॥ ओग्गाला। वग्गोलइ । रोमन्थइ । श । १B रुच्छचो. २ P गुलगु. ३ B उच्छ... ५P उन्नामड. ५ A B वि. ते / ज्ञापे. ६ P B इसेताबादे'. ७ B आयुक्कर. ८ A यातेर्जव:. ९ Bइ । पावे.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy