SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ २० ५ १२६ [सिद्धहेम] भियो भा-चीहौ ॥ ५३॥ निने,ति भीत । बिभेतेरेतावादेशी, भवतः ॥ भाई। भाइअं। बीहइ । बीहिर बहुलाधिकाराद् भीओ ॥ आलीडोल्ली ॥५४॥ आलीयते २१मति आलीनः आलीयतेः अल्ली इत्यादेशो भवति ॥ अल्लियइ । अल्लीणो'। निलीणिलीअ-णिलुक्क-णिरिग्घ-लुक्क-लिक्क-ल्हिक्काः ॥५५॥ निलीङ'एते षडादेशा वा भवन्ति । णिलीअइ । णिलुकइ । णिरिग्घइ । लुकइ । लिकइ । ल्हिकइ । निजि ॥ विली.र्विरा ॥ ५६॥ विलीविरा इत्यादेशो वा भवति ॥ विराइ । विलिजइ । उनी ते रुञ्ज-रुण्टौ ॥ ५७॥ रौतेरेतावादेशौ वा भवतः ॥ रुञ्जइ । रुण्टइ । रवइ ।। श्रुटेहणः ॥८॥ शृणोतेर्हण इत्यादेशो वा भवति ॥ हणइ । सुणइ । धूंगेधुवः ॥ ५९॥ धुनाते(व इत्यादेशो वा भवति ॥ धुवइ । धुणइ । भुवेर्हो हुव-हवा ॥६०॥ भुवो धातो: हुव हव इत्येते आदेशी वा भवन्ति । होइ । होन्ति। हुवइ । हुवन्ति'। हवइ। हवन्ति । प्रक्षे। भवई । परिहीण-वि बिलीयते २३3. २०-2 १ A °इ। भाअइ । बीह. २ B अलीअइ. ३ B°लीडो णि'. ४ P णिलिज्जइ.) B निलिडिजइ ५ B विलीडो विरा ६ PB विलीडो विरा. ७ P रुके रु. ८ P' रुवइ. ९ P धूजेधैं. १० B धुनोते. " A °शा भ'.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy