SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ 642 24 5 चक्षुरायेकैकेन्द्रियग्राह्यास्त एव पृथिव्यादित्वेन व्यव ह्रियन्ते रूपरसगन्धस्पर्शशब्दाः पञ्चेति वात्सी पुत्रानुसारिणो वैभाषिका वदन्ति ग्राह्यत्वरूपग्राहकभेद ग्राह्या इति ग्राह्यभेद इति वाच्यम् ; तथा सति सर्वेषां भेदेन शब्दोऽपि तदन्योऽस्तु! किंच रूपवत् सर्वस्याप्यन्यतमत्वोपपत्तौ चतुर्धा कल्पनानुपपत्तेः । नच पञ्चा 14 तथापि ग्राहकभेदस्यावश्यकत्वादेक एव धर्मी भवतु न तु ग्राह्यभेद इति वाच्यम्; तथा सति अन्धस्यापि रूपग्रहणप्रसङ्गात् । तथा च ग्रा|क्येऽपि व्यञ्जकभेदात् मुखे मलिनत्वदीर्घत्वादिव्यवहारवत् धर्मिण्येव रूपत्वादिव्यवहारोऽस्तु धर्मा न सन्तीत्याहुः 19 इत्यवगन्तव्यमित्याहुः 25 10 . रूपादय इत्युपक्रमात् 14 वात्सी-वैभाषिकमाता 26 7 प्रमाणानन्यथासिद्धिं 27 10 कस्यचिदिन्द्रियस्यो 11-13 (पूर्वापरेत्यादि+भावः इत्यन्तस्थाने) पूर्वापरकाला - दिति भावः 28 10-11 इयं शङ्का उभयावस्थधर्म्यङ्गीकारप्रसङ्गेन धर्म्यनङ्गी कारभ . . . माश्रित्याहन स्यादिति व्याप्तिशैथिल्यापातात् संहतस्वरूपं इति संघातस्वीकारात् रूपस्याङ्गीकारात् रग्रहणे नैरन्तर्यस्यापि . 34 12 प्रसङ्गात् । प्रत्याभिशा तु तदनुमितविषयत्वेनाभ्युप गन्तव्या 15
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy