SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ पृ. पं. 34 15 मात्रत्वेन 17-18 ( एतेनेत्यादि - - आहुरित्यन्तं) पुस्तकान्तरे न दृश्यते इति भावत्कं वचनं । तथा च 22 35 10-11 तस्यापि रूपादिलक्षणत्वेन संघातापेक्षायामनवस्थेत्यर्थः 12 12-13 ( तथाच + भावः इत्यन्तं ) कोशान्तरे न दृश्यते रूपरससंघातावच्छेदेन. 14 37 11 47 49 50 643 21 39 12 40 13 42 8 19 23 24 45 16 46 10 20 कात्स्न्र्त्स्न्येन तज्ञानादज्ज्ञाताकाराभावान्न भ्रमः समये शतदूषण्यां प्रपञ्चयिष्यते तत्रानुसन्धेयम् भास्करीयैः कौमारिलैश्च इति केचित् अन्वयव्यतिरेकवलात् प्रत्यक्षादिप्रमाणबलाञ्च 21-22 किंश्चेति अयं भेदः 8 13 22 17 20 22 53 18-19 गृह्यते : अल्पावयवप्रवेशकृतमेव 21 8 12 52 56 एवं द्वित्रिस्वभावभाग्भिः I द्वित्रिचतुस्वभावभाग्भिः II भेदग्रहेणारोपासंभवा नापि पित्तविवर्तत्वं तस्य न हि विरोधमात्रेण यथा पुटपाकाभ्यासेन केचित्तु सर्वार्थसिद्धिमेवं व्याचख्युःतत्र हेतुः तदिति ङ्गीकारेणायं बाध्यत इति बाध्यबाधकभाव तथा दृष्टे नियमाच्चेति ग्राह्यभेदाध्यासहेतुः उत सत्तयेति चक्षुरादीनामपि दोषत्वे ग्राहकेन्द्रियभेदस्य बुद्धिष्वेवेति-योगाचार तृणादिवस्तुन्यनुकूलत्वं कल्प्यत इति मिथ्यात्वं साधयितुं शक्यमित्यत्राह स्यैकत्वाद्धि तदभिन्न 41*
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy