SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ आनन्ददायिन्यां पाठभेदाः Gian तस्य अगाधतया दुरधिगमतामा प्रचयगमनादिप्रयोजकं प्राप्तं इष्टगुरु प्रकाशनरूपं शिक्षार्थ पद्येन निवनाति प्रारिप्सितानुपयुक्तमि नाशास्यः 8 13 वदतः 108 जनितानुस्मृति 115 योगविद्यायाः सर्वविद्यापरत्व स च एकशेषप्रसङ्गेन न युक्त इत्य तथा च न वीप्साद्वन्द्वौ त्वोक्तिरनुपयुक्तेत्य भावेनार्थगतत्व सौकर्यायोद्देशादात्मानात्मविभागः क्रियत इति भाव प्रसिद्धावसाधारण्याभावादित्यत्राह I प्रसिद्धावसाधारण्याभावेऽप्यनुगतव्यवहारप्रयोजक - त्वन लक्षणत्वोक्तिरित्याह II 17 10 भेद एव विषयविषयभिाव इति भाव इत्याहुः 18 15.16 द्रव्यादीनामेव निरूपणीयत्वात् 17-18 धर्मवत्त्वमात्रं अभावरूपधर्मवति रूपादावतिव्याप्त 199 धर्मिणा सहैव वर्तते . 10 तथा शक्तिरपि सहजत्वात् 20 8.9 अन्यतरकर्मजसंयोगोऽस्तीत्याह 22 15 इत्यादिसूत्रभाष्यादिभिरुपासनापरतयौपधिकत्वमुक्त SARVARTHA. 641 41
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy