SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [है० १.३.१७.] प्रथम सर्गः। ण्डिवन्मयूरेष्विव प?ण्सु षडस्वरमुचारयत्सु । तथा कुदिवव सारसे. प्विव मध्यमं मध्यमस्वरं प्राञ्चन्ति गच्छन्ति ये तेपु मध्यमप्राङ्सु । उक्तं च पहुं मयूरा ब्रुवते गावम्त्वृषभभाषिणः । अजाविकं तु गान्धारं क्रौञ्चः कणति मध्यमम् ॥ १ ॥ पुप्पसाधारणे काले पिक: कूजति पञ्चमम् । धैवतं हेपते वाजी निपादं वृंहते गजः ॥२॥ एतेन गायनानां सर्वस्वरकरणकौशलमुक्तम् ।। प्रा शौर्य । प्राइछाने। प्राट् शमे । प्राङ् पद्धर्शन्याम् । प्राङ् पढझ्याम् । प्राङ्क समाधिषु । प्राट् सत्ये । स्मृतिगुण्ट श्रुति । श्रुतिगुण्टास्त्र । शास्त्रगुण्शब्द । नक्षत्रगुण्ट पामुण्य । पाडण्यगुणपट् । शब्दगुण्ट् सुवण् । सुवण् सदा । कुक्षु । प्राट्छु । पन्चमकण्ड् । पसरण्सु । इत्यत्र “डोः कटौ' [१७] इत्यादिना कटावन्तौ था ।। होरिति किम् । गायत्सु ॥ अस्मिन्सम्राङ्मुराष्ट्रारासिन्धुरात्सिन्धुरानणात् । क्ष्मास्वाराट् श्च्योतितकराच्योतद्गण्डान्समानयत् ॥ ६८॥ ६८. क्ष्मायां भुवि वाराडिव क्ष्मास्वाराट् राजादःश्लोकोक्तासाधारणविशेपणागीम: सम्राट सर्वनृपशासकः सन् रणाद्रणं विधाय "गम्ययपः"[२.२.७३.] इति पञ्चमी । सुराष्ट्राराष्ट्न्धुिरोत्लिन्धुरान सुराष्ट्रासिन्धू देशभेदौ । तत्स्वामिनोः सिन्धुरान् गजानस्मिन्पुरे समानयत् । किंभूतान् । श्योतिता मदं स्रोतुमारब्धाः कराः शुण्डा येषां तांस्तथा १ एट् श्चोति. १ए दुस्व. २ डी जादिक. ३ एफ पार. ४ डी कटावन्तावित्या. एफ कटावन्ती शिटीत्या. ५ वी सी डी राट् सु. ६ डी मदैः श्श्योतु.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy