SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराज] श्योतद्गण्डान् मदक्षारिकपोलान् । भीमेन हि सुगष्ट्रेशसिन्धुगजौ रणे जित्वा तद्गजेन्द्राः पत्तन आनीताः ।। सम्रान्सुराष्ट्रा । अस्मिन्त्सम्राट् । इन्यन्न "ः सः त्सोवः” [१८] इति सस्य त्सादेशो वा ॥ ढकारनिर्देशान्वं न भवति ॥ केचिदृत्वमपीच्छन्ति । सिन्धुरासिन्धुरान् ॥ पक्षे। सुराष्ट्रारासिन्धुराट् ॥ गण्डान् समानयत् ।। स इति किम् । सिन्धुरान् रणात् ।। अश्व इति किम् । स्वाराट् थ्योतित । कराश्योतत् ॥ भजश्छौर्यं वहश्शौचं पालयशरणागतान् । जनोस्यान्तरनन्तश्रीर्वदञ्च्योतति मवित्र ॥ ६९ ॥ ६९. अस्य पुग्म्यान्तर्मध्ये शौर्य भजन्नत एव शरणागतांस्त्राणार्थिनः पालयन जनो भटलोको वदन मयि रक्षके भवद्भिर्न भेतव्यमिति भाषमाणः सन्नभयवाक्यम्यातिसुखदत्वान्मध्विव श्योतति क्षति । ननु लोभेन शरणागतान्पालयिष्यति । नत्याह । शौचं निर्लोभतां वहन् यतो. नन्तश्रीरसंख्यलक्ष्मीकः । वहुलक्ष्मीको हि प्रायेण तृप्रत्वादेवंविधमशौचं न करोति । यद्वा । अनन्तस्येव श्रीर्यस्य सोनन्तश्रीविष्णुतुल्यः । विष्णुर्हि निरपेक्ष एव जगद्रक्षति ॥ प्रातरत्राग्निरादित्या अनन्त इन्द्र आसिताः । मुचेतश्यन्वेहि पय अश्मेत्रेत्यबरे गिरः ॥ ७० ॥ ७०. अत्र पुरेध्वरे यागे गिगे वर्तन्ते । अर्थादध्वपूणाम् । कथमित्याह । प्रातरित्यादि । केपांचिद्याज्ञिकानामेवं वाचो यथा हे सुचेत३:शोभनमनस्क - १ सी डी विह ॥ १ एफ चित्त ट'. २ए 'राइमि. ३ सी डी °न् ग. ४ एफ श्योतति ।. ५ एफ गनाना मा ६ सी डी "नि न. ७ एक्ष्मीको हि. ८ डी या गि. ९५ तः३शो'. सीडी तः शो'. एफ तशो'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy