SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अत्र पुरे सहा कि तु सर्वोप्याामाणि । इदादन व्याक मसतिगुण को न श्रुतिर्वेदः । शाकादीनि । शब्दात सुवण । म पायो । शनि छन्दोलन । मुष्ट ब ખુદ व्याश्रयमहाकाव्ये [मूलराजः] चिनकायेषु । सत्ये सत्यवाद । पर्शन्यां पण्णां दर्शनानां मतानां जनादिशामाणां समाहारे । पढन्यां पण्णामगानां शिक्षाकल्पव्याकरणनिरतिज्योनिपच्छन्दसां समाहारे । सर्वत्र विषयससमी ॥ स्मृतिगुण्ट् श्रुतिगुण्डाखगुण्शब्दगुण्ट् मुवः सदा । नक्षत्रगुण्ट पाहुण्यगुण्पसर्कझोत्र को न हि ॥ ६६ ॥ ६६. अत्र पुरं सदा स्मृतीधर्मशाखाणि कण्ठस्थत्वाद्गुणयति बिपि स्मृतिगुण को नगे नास्ति किं तु सर्वोप्यस्ति । एवं सवैविशेषणैर्योजना पायर्या । श्रुतीति । श्रुतिवेदः । शास्त्रेति शास्त्राणि । इदंश्लोकनिर्दिष्टस्मृत्यादिव्यतिरिक्तानि छन्दोलंकारनाटकादीनि। शब्देति शब्दशब्दन व्याकग्णं नागनाला चोपलक्ष्यते । सुष्ट वणति शब्दायते सुवण् । मधुरध्वनिरिन्यर्थः । नाति नक्षत्रशब्देन नक्षत्रवाचकं ज्योतिःशास्त्रमुच्यते । मद्रणपति नक्षत्रगण् । ज्योतिःशानविदित्यर्थः । पाहुण्येति । संधिविग्रहयानामनधाभावसंधवास्याः पङ्गणाः स्वार्थे "भेपजादिभ्य एयण" [ २.६.१५५.] दनि शणि पाहुण्य पाहुण्यप्रतिपादकं नीतिशास्त्रम् । पण्या दर्शनानां सर्वा. पोस्तान जानाति पट्टज्ञः ।। पिक्चत्पश्चमकण्गु पटुरम शिखण्डिवत् । हिच मध्यममाट्स रज्यद्गायन्मु कोत्र न ।। ६७ ॥ ६५. अन पुरे गायन्मु गायनेषु विपये फो न रज्येत्को न रागं सन् । यात फिनेषु । पिफयत्प चमकण्ट् यथा पिका: काफिलाः पथमा यदं पच पचनस्वरं जगत्सुथारयत्सु । तथा शिव 2 R. irror । एप साधी , . (सी डी . . ३ एफ . सी
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy