________________
[हिं० १.३.१६.] प्रथमः सर्गः।
४५ पदार्य ह्यस्त नह्यद्यापश्यँल्लोको निषेवते ।
अत्र त्रैलोक्यसम्राजं हरिपूज्यं ज्वलइयुतिम् ॥ ६४ ॥ ६४. अत्र पुरे पदार्थ यौवनसंपदादिकं घस्तनं कल्ये भवमय वर्तमानेहयपश्यन् सन् लोकत्रैलोक्यसम्राजं त्रिजगत्स्वामिनं श्रीमदहन्तं निपेवतेनित्यरूपं संसारं भावयंस्तदुच्छेदायाराधयति । किंभूतम् । हरिपूज्यं शकाच्यं ज्वलद्युतिं स्फुरत्कान्तिम् । योपि लोको ह्यस्तनं पदार्थ धनादि चौराद्यपहृतत्वेनाद्यापश्यन स्यात्स तत्प्राप्त्यर्थ ज्वलक्ष्युति स्फुरत्तेजसमत एव हरिपूज्यं विष्णुमिवाय॑ त्रैलोक्यसम्राजं महाराज निपेवत इत्युक्तिः ।।
मन्दं पलत । अणन्यालयेत् । असंतुवानः । आत्मानन्हुते । पदार्थ प्रस्तनम् । मस्तनयाय । स्यैरं हलत् । फलहालयति । निर्मातुं हत्तिम् । हत्तिल्हादित। इत्यत्र "मनयव" [१५] इत्यादिनानुस्वारानुनासिकौ स्वौ पर्यायेणें ॥ मादिपर इति किम् । सम्राजं हरि॥ह इति किम् । पूज्यं ज्वलत् ।। सम्राजम् । इत्यय "सम्राट्" [१६] इति मस्यानुस्वाराभावो निपात्यते ॥ पाइ शौर्यवृत्तौ माछास्त्रे प्राङ्गमे प्राङ् समाधिषु ।
माङ् सत्ये प्राङ् पद्दर्शन्यां माङ् पडङ्ग्यामितो जनः ॥६५॥ ६५. अस्मिन् "आद्यादिभ्यस्तस्" [७.२.८४.] इति तसि इतोस्मिन्पुरे जनः शौर्यवृत्तौ प्राड् प्रथमोस्ति । एवमग्रेतना अपि प्राशब्दा योज्या: । शास्त्रे कार्यकारणयोरभेदाच्छास्त्रशब्देन तत्परिज्ञानमुच्यते तत्र । एवं प१र्शनीषडगीशब्दाभ्यामपि । शम इन्द्रियजये । समाधिषु १ एफ क्यसाम्रा
१ एफ 'न् सन् त. २ एफ नय्यय ।। ३ पफ वलेल्या'. ४ एफण मनयादि. ५ वी 'दर्शिनी.