SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ ६९६ व्याश्रयमहाकाव्ये [ भीमराजः] भीममेवाविदुर्भाममविदन्वा विडोजसम् । कृतार्थमागतं पौरा अन्वभूवंश्च मङ्गलम् ॥ ६३ ॥ ६३. कृतार्थ कृत कार्यमागतं पत्तनसमीप आयातं भीमं पौरा भीममेव पाण्डवमेवाविदुर्जानन्ति स्म विडोजसं वेन्द्रं वाविदस्तथा मङ्गलं प्रादेशिकं नगरशोभादिमङ्गलकर्मान्वभूवंश्च समवेदयंश्च चक्रुश्वेत्यर्थः ॥ अद्विपुः अद्विपन् । अभ्ययुः भयान् । इत्यत्र "वा द्विप" [९१] इत्या दिनानो वा पुस् ॥ अकार्पः । अविदुः । अत्र “सिज्विदोभुवः” [ ९२] इति पुस्॥ अविदनित्यपि कश्चित् । अभुव इति किम् । अन्वभूवन् ॥ नृपागममशासुर्ये तथैभ्यो हवुर्जनाः। नादरिदुर्यथाजक्षुरचकामुरजागरुः ॥ ६४॥ ६४. ये नरा नृपागमं भीमार्गमनमशासुरभणन्नेभ्यो जनाः पौरास्तथा जुहवुर्ददुर्यथा नादरिद्रुरीश्वरीबभूवुरित्यर्थः । अत एवाजावुभुजिरे सविलासा जहसुर्वाचकासुर्दिव्यवस्त्रादिना रेजुस्तजागरुरुद्यता बभूवुः ॥ भावुः । अअक्षुः । भदरिद्रुः । अजागरुः । अचकोंसुः। अंशासुः । अत्रै "मुक्त" [९३ ] इत्यादिनानः पुस् ॥ १ए नृपोग. २ एभ्योजह'. ३ सी डी जुहुवु. ४ वी सी जागुरुः. १ई जसमिन्द्र. २ ए °सं विन्द्र. ३ सी वेन्द्रवा . ४ ए वाविंदस्त'. ५ ए 'म प्रा. ६ एमदिन. ७ ए °व समवे. ८ ए अजान ९ए °ति पुस्. १. डी मम'. ११ ए थाजह. १२ सी डी जुहुवु. १३ बी दुयथा. १४ ए रिद्ररी . १५ सी जहसु. १६ ए थाजोन. १७ सी डी जुवुः. १८ "रिद्रः । म . १९ए कामुः । म २० सी अन. २१ ए व धुक्त.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy