SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ [६० ४ २६, नवम. सर्गः । ६९५ तत्तनोमि करोमीति व्याकुर्वन्नादृतोपदः । दामोदरोकरोद्यानं रुन्धन्क्ष्मां सत्तुरंगमैः ।। ६१ ।। ६१. दामोदगे यानमकरोत् । कीटक्सन । यदुक्तं त्वया तत्तनोमि विस्तारयामि करोमि विधामीति व्याकुर्वन्कथयस्तथाढतोपदो गृही. तप्राभृतः । तथा सत्तुरंगमैर्जात्याश्वै. मां रुन्धन्नावृण्वन् ।। तन्वः तनुवः । तेन्मः तनुम । अत्र "वम्यविति वा" [ ८७ ] इति-ओर्वा लुक् ॥ अवीति किम् । तनोमि ॥ कुर्याः । कुर्वः । कुर्मः । अत्र "कृगो यि च" [८८] इत्यो क् ॥ अवितीत्यवे । करोमि ॥ व्याकुर्वन् । अत्र "अत. शित्युत्" [८९ ] इत्यस्योत् ॥ उकारनिमित्तत्वेनाकारविज्ञानात्कुर्या इत्यादावुकारलोपेपि स्यात् ॥ अवितीत्येव । अकरोत् ॥ रुन्धन् । सत् । इत्यत्र "नास्त्यो क्" [ ९० ] इत्यत्य लुक् ॥ अद्विपुर्नोपभीमं तं मत्रिणोन्येपि नाद्विषन् । किं त्वभ्ययुरयान्हर्षमकार्पः प्रत्युत स्तुतिम् ॥ ६२ ॥ ६२. उपभीमं भीमसमीपे वर्तमाना मत्रिणस्तं दामोदरं नाद्विपुीममस्मांश्चानापृच्छयैवानेनात्मवुद्ध्येदं कुसंधानं कृतमिति प्रकारेण न द्वेषं चक्रुस्तथान्येपि सामन्तादयोपि नाद्विषन्कि तु तमभ्ययुरभिमुखं गतास्तथा किं तु हर्पमयान्यापुस्ती प्रत्युत स्तुतिमकार्पः ।। १ सी डी मक':. १डी त् । य. २ सी मि वि. ३ ए तन्वः त. ४ एति और्वा. ५ बी सी डी अवितीति. ६ ए कुर्मः । अ. ७ ए "स्योत ॥ उ. ८ ए नात्योर्च'. ९ए लुगू ॥. १० एत्ममुद्धेद. ११ ई कि त्वत. १२ वी था कि प्र. सी था किंपु प्र. डी था कि तु प्र.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy