SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ [हे० ४.२.९'.] नवमः सर्गः। ६९७ शासद्विभ्रडवं भीमो विशन्स्त्रैणान्युदैवत । दृशं ददन्ति जक्षन्ति वाचं ददनि जमति ॥६५॥ ६५. भुवं शासनन्विभ्रत्पोपयन्भीमो विशन्पुरे प्रविशन्सन् स्त्रैणान्युदैक्षत । कीशि । दृशं चक्षुर्ददन्ति भीमदर्शनाय भीमाभिमुख क्षिपन्ति सन्ति जनन्ति रूपातिशयोत्थहद्धसन्ति । तथा वाचं ददानि भीमरूपातिशयवर्णनायान्योन्यं वचनं वितरन्ति सन्ति जक्षति हर्षान्मिथो हसन्ति । विभ्रत् । शासन् । इत्यत्र "अन्तो नो लुक्" [ ९४ ] इति नस्य लुक ॥ ददति ददन्ति । जक्षति जक्षन्ति । अत्र "शो वा" [९५] इति नस्य वा लुक् ॥ तस्यादरिद्रल्लावण्यं प्रीणत्मविशतस्तदा । मिमते स्म न पोर्योंपि मिमीतामितरः कथम् ॥ ६६ ॥ ६६. तस्य भीमस्य तदा प्रविशतो लावण्यं सौन्दर्य पौयोपि वैदग्ध्येन प्रसिद्धा नागरिकों अपि न मिमते स्म । एतावदिदमिति न परिच्छिन्दन्ति स्म । यतोदरिद्रत्प्रचुर ती प्रीणत्सर्वलोकान्हर्पयत्तस्मादितरो ग्राम्यस्त्रीलोकः कथं सिमीताम् ।। स पीणीते स दत्ते स्म धत्ते स्म च तथा श्रियम् । दरिद्रितः स न यथा विभितः स न रोदसी ॥६७॥ ६७. स भीमस्तथौचित्यरूपेण तेन प्रकारेण श्रियं प्रीणीते स्म या १ ए तस्माद. २ सी डी रिटन 3 ए दिन स्म. १सी डी शन्म २ ए णान्यद'. ३ ए कीदृशि. ४ ए मिम्बख क्षिपनि म. ५ सी डी °स विक्षि. ६ वी न्ति यन ७ ई विरमन्ति ८ ए सी 'क्षन्ति ह'. ९ ए ° सी वा. १० ए काश्चपि. ११ ए धात्तीण १२ ए तिमी. ८८
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy