________________
[भीमराजः]
६९४
व्याश्रयमहाकाव्ये
जानीहि शाधि च मां मित्रं भीमस्य कथयेश्च । तथा शङ्का जहि त्यज । तथा सन: प्रस्थानप्रगुण एधि भव । तथा निश्चिन्वयमस्माकं मित्रमेवेति निर्णय । तथा त्रज गच्छ । तथा रानुहि मत्कृते भीममाराधय॥
जुहुधि । विद्धि । इत्यत्र “हुधुटो हेधिः" [ ८३] इति धिः ॥ . शाधि । एधि । जहि । इत्येते "शासस्" [ ८४ ] इत्यादिना निपात्याः ॥ ब्रज । इत्यत्र "अत" [८५] इत्यादिना हेलुक् ।। निश्चिनु । इत्यत्र “असंयोगादोः" [८६ ] इति हेर्लुक् । असंयोगादित्योविशेपणादिह न स्यात् । रानुहि ॥
यथावां तनुवः प्रीतिं तन्वोर्थान्कुर्व आर्जवम् । तन्मः क्ष्मां तनुमो मां शं कुर्मः कुर्यास्तथाद्य नः॥ ६० ॥ ६०. तथा तं प्रकारं नोस्माकं भीमस्य मम चाद्य कुर्या यथावां प्रीति तनुवः कुर्वार्थान्कार्याणि तन्व आर्जवमकौटिल्यं कुर्वः मां तन्मः शत्रुजयेन विस्तारयामो मां लक्ष्मी तैनुम: शं सुखं कुर्मः ॥
"भविशेषणे द्वौ चासदः" [२.२.१२२] इत्यसदो बहुरवे तन्म इत्यादिषु बहुवचनम् ॥
१ एन्बोन्कुि, २ एमः क्षा त°. ३ सी डी कुर्म कु. ४ ए याद ना.
१ डी जानादि. २ वी धि मा. ३ ए ई "श्व । श. ४ सी शङ्कामद्विपयामरित्वाशना. ५ बी का मनिषयामरित्वाशना ज. ६ई त्रमिव. ७ सी प्र. ८ ए सी डी भीत्कार्या'. ९ ए. क्षा त°. १० ए 'नुम श. ११ टी स्मदीय'.