SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ ५७९ [है. ३ ४.५९.] सप्तमः सर्गः। स खेदेनालिपद्गात्रमसिचक्ष्मा च माथुरः। य आह्वास्त तुरुप्केशान्पर्वतीयान्य आहृत ॥ १३७ ॥ १३७. स माथुरः स्वेदेन भयोत्थप्रस्वेदेन गात्रमलिपत् । क्ष्मां चासिचदार्द्रयन् । यो महाशूरत्वेन तुरुष्केशानाह्वास्त युद्धेच्छया सस्पर्धमाकारयत् । तथा यः पर्वतीयान्पर्वतदुर्गभवान्नृपानाहत ।। अलिप्तासिचतान्ध्रःक्ष्मामसृजा मूर्छितस्तदा । असिक्तालिपतैनं वाश्चन्दनैर्बन्दिनां गणः ॥ १३८ ॥ १३८. तदा युद्धकाले मूर्छितः संक्षोभातिरेकेण वैचित्त्यं गतः सन्नन्ध्रोन्ध्रदेशाधिपोसृजा मुखानिर्गतेन रक्तेन कृत्वा क्ष्मामसिचत धाराप्रवाहेणाींचके । तथा क्ष्मामलिप्त धाराप्रवाहस्याविच्छेदबाहुल्याभ्यामुपचितीचके । अत एव बन्दिना भट्टानां गण एनमन्धं वाश्वन्दनैरसिक्तालिपत च मूर्छापनोदाय वारिभिः सिक्तवांश्चन्दनैलितवांश्चेत्यर्थः ।। अश्वोश्वमुपाश्निक्षत् । इस्यत्र "हिषः" [५६] इति सक् ॥ रयो रथमुपाश्लिषेत् । इत्यत्र "नासस्वालेचे" [५७] इति सम ॥ मचीकमत । अशिधियत् । भदुद्रुवत् । मसुनुवत् । अचकमत । इत्यत्र "निwि" [५८] इत्यादिना ॥ भदधत् अधात् । अशिधियत् भन्मत् । इत्यत्र "देवे!" [५९] इति १ सी डी तुरटेन्प. १ डी तुरश्वेना. २ डी वैवश्य ग'. १५ च । . ४९
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy