SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ ५८० व्याश्रयमहाकाव्ये [दुर्लभराजः] मभिषन् । व्यत्यशिषत । अपास्थत ॥ वचं गए वा । न्यवोचते । स्यांक पक्षिक वा। भाख्यत् । इत्यत्र "शास्ति" [६०] इत्यादिना-अ। शास्रात्मनेपदे नेच्छन्त्येके । व्यत्यशासिष्ट ॥ अपासरत् अभ्यसार्षीत् ॥ ऋ अदादिर्वा दिवा । निरारत् भन्वापत् ।। समारत समार्ट । । इत्यत्र "सत्यतर्वा" [६१] इति वा-अक् ॥ आहूत् । अलिपत् । असिचत् । इत्यत्र "हालिप्सिचः" [१२] इत्यर॥ माहत आझास्त । भलिपत अलिप्त । असिचत असिक्त । इत्यत्र "वाश्मने" [१३] इति वा-भर॥ नाशकन्नाद्युतच्चयो नारुचन्नापुषत्कुरुः । अशुषच्छासमरुधचोरौत्सीच्च काशिराट् ॥ १३९ ॥ १३९. वैद्यो नाशकद्भयातिरेकाद्गन्तुं न समर्थोभूत्तथा विच्छायत्वानायुतत् । तथा कुरु पुषद्वयातिरेकात्कृशोभूदत एव नारुचत् । तथा फाशिराडशुषच्छुष्काङ्गोभूच्छासमरुधुढचश्चारौत्सीत् ॥ काचत्मियाश्वयीत्पुत्रोम्रोचीन्मत्र्यम्रचत्सखा । चिन्तयेत्यस्तभन्न खं नास्तम्भीत्कोपि वा रयम् ॥१४०॥ १४०. क कस्मिन्प्रदेशे प्रियाश्वद्गता क पुत्रोश्वयीत् ।क मध्यम्रो. वीद्गतः । सखा कानुचत् । इति चिन्तया कोपि नृपादिः खमात्मान नास्तभन्न गतिरहितं चक्रे रथं वा नास्तम्भीप्रियाधर्थ नाधारयत् । १ सीन्वयाव्यस्त . २ सी ये व्यस्त. - १ई ॥ न्य'.२६ ॥ आ.३६ ॥ कम्भिकर्तर्यपि नेग्छति । म ४ए दिवा । नि. ५ ए लसेंविति. ६१ स. .५ गारिका. ८प पव'. ९ बी माहो. १.सी'चोरों'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy