SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [दुर्लभरामः] अल्कोधात्पयो नाचदर्यमाशा अशिश्चियत् । गन्तुं ये चाशिपन् व्यत्यशिपताख्यञ्च साधु तान् ॥१३॥ १३४. अ. भयातिरेकोत्थमनःपीडयाजोगदेशाधिपो धैर्य चित्ता. वष्टम्भं नाश्वनागमदत एवाशा दिशोशिश्वियनष्ट इत्यर्थः । किं बहुना पयो जलमपि नाधान पपौ । तथा ये भटा गन्तुं नंष्टुमशिषनशिक्षयमर्थात् सानो गन्तुं व्यत्यशिपत विनिमयेनाशिक्षयत्तान्साधु यथा स्यादेवमाख्या साधु साधूकं भवद्भिरिति तान्प्रशंसितवांश्चेत्यर्थः ।। अपास्थतांस्त्र मालव्यो न्यवोचच्च पलायितुम् । शासत्सु व्यत्यशासिष्ट नाभ्यसादिपासरत् ॥१३५ ॥ १३५. मालव्योलमपास्थते तत्याज पलायितुं न्यवोचव पलाय्यत इत्यवदत्यर्थः । तथा पलायितुं शासत्सूपदिशर्स व्यत्यशासिष्ट विनिमयेनोपादिक्षदत एव नाभ्यसापीमाभिमुखमगमकि त्वपासरदनेशत् ।। जस्तैः समाष्ट नो पुत्रः कलर्न समारत । हूणो निरारदन्वामिष्टानाहत्तथापरान् ॥ १३६ ॥ १३६.हूणो हूणदेशाधिपखस्तैर्भातः पुत्रैः सह न समाष्टं न समगस्त । तथा कलश्च न समारत किं तु निरारद्रणानिर्गतः । भयभीवान्पु. वान्कलत्राणि च मुक्त्वा स्वप्राणानादाय नष्ट इत्यर्थः । अत एक न. टानन्वार्षीदन्वगमत् । तथापरानन्याननष्टानाहदाकारयत् ।। १सी क्षिभिय'. २५ मा १ माशा. १सी सिनिय'. १५ तुं न पीमिनम४ s at: ५९ .६९ विar. ७५ भारत्यू. ८५ ..जोग मरिया: १.सीडीकले. १एपीसीई माला
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy