SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५२० व्याश्रयमहाकाव्ये चामुण्डराजः] हिंसत्सु च व्यत्यहिनधत्यूहेत्रं वहत्सु च । ____पठत्म व्यत्यपाठीच वदत्तुं व्यत्युवाद च ॥ १० ॥ ९-१०. स वल्लभराजः सवयस्सु मित्रेपु वालेषु क्रीडत्सु वालक्रीडया रममाणेपु सत्सु व्यतिचिक्रीडे विनिमयेन रेमे । तथा सवयस्सु क्रीडावशाक्रीडनकं गेन्दुकादि हरत्सु शङ्खलादिनापनयत्सु क्रीइनकं व्यतिजहे च । तथा सवयस्सु नत्सु क्रीडावशान्मुंट्यादिना प्रहरत्सु व्यतिजघान च । तथा सवयस्स्वस्त्रं वालोचितं लघु चापादि वहत्सु शस्त्रविद्याभ्यासार्थ धारयत्सु व्यत्यूहे च । तथा हिंसत्सु कोतुकेनास्त्रविद्याभ्यासपरीक्षया वा पक्ष्यादि विनाशयत्सु व्यत्यहिनछ । तथा पठत्सु शब्दविधाद्यधीयानेषु व्यत्यपाठीश्च । तथा वदत्सूकिं फुर्वत्हुँ व्यत्युवाद च ॥ यद्यपि क्रियाणां साध्यैकस्वभावानां व्यतिहारो न संभवति तथापीतरचिकीर्षितायां क्रियायामितरेण यद्धरणं करणं स क्रियाव्यतिहार इति यदा सवयसः क्रीडादि चक्रुस्तदा कुमारोपि चकारेत्यर्थः ॥ तं व्यतीयुगुणा लक्ष्म्यो व्यत्ययुस्तस्य चाभयैः । वृत्तय॑त्यहसन्धात्र्यो व्यत्यपश्यन्परस्परम् ॥ ११॥ ११. गुणास्तं वसभराजं व्यतीयुर्विनिमयेन जग्मुः । सर्वेपि गुणासमुपस्थिता इत्यर्थः । तथा लक्ष्म्यः सर्वसंपदस्तं व्यत्ययुः। तथा तस्य व. हमस्याभय रहिततत्तैयापारमन्दुगस्थमर्कटकर्णग्रहणादिभिर्धाज्य उ - - - - - भी 'सन च. २ घी सी टी त्नु व्युत्यु. ३ सी डी लक्ष्योन्म. १ए परम ०.२ ए नगे. ३ सी सु सकुर यादि . डी रनु सरह वादि. थी Gives unargin ally पुप्पादिना besides, ५६ पक्षादि.६ रीवा. पी युत्यु. ८ए वीसीडी पर .सीडी वास.१.डीव ११भी सम्पा. स. १२ ए बी वन्दु
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy