SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ है. ३.३.२२.] सप्तमः सर्गः। ETV त्राण वात्मन आत्मार्थ पदमिव क्रियते स्म कृतम् । अथ वा कृतमस्येपां तैः कृतिभिर्विद्वद्भिः परमार्थनैरन्यकार्यार्थ भूयते ।। दुर्द्धर्षे धीयुते श्लाघ्ये सुस्थानं यत्रं च श्रिया । जज्ञे वल्लभरोजोस्य ढुवानोक स तेजसा ॥ ८॥ ८. अस्य राजस्तेजसार्क हवानोपलपन्स वल्लभराजो नामार्थापुत्रो जजे । यत्र श्रिया राज्यादिलक्ष्म्या का सुस्थानं सुखेन स्थीयते । यतः श्लाघ्ये । एतदपि कुत इत्याह । यतो दुर्द्धर्षे शत्रुभिग्नभिभाव्ये । धीयुते च । यत्र चेति चो भिन्नक्रमे योज्यः । नीतिशास्त्रादिविषयबुद्धियुक्ते च । 'भाविनि भूतवदुपचारः' इति न्यायेत शूरतानीतिज्ञत्वाच्च यो राज्यधुराधरणक्षम इत्यर्थः ।। परस्मैपदम् इत्यनेन "नवाद्यानि" [१९] इस्पादिसूमम् आत्मनेपदम्। इत्यनेन “पराणि' [२०] इत्यादिसूत्रं चासूचि ॥ कर्मणि । क्रियते । श्लाघ्ये । युते । दुई ॥ भावे । भूयते । कार्य । कृतिभिः । सुस्थानम् । इत्यत्र "तस्साप्य" [२१] इत्यादिनात्मनेपदकृत्यकखलाः स्युः ।। जज्ञे। हुवानः । इत्यत्र “इहितः कर्तरि" [२२] इत्यात्मनेपदम् ॥ क्रीडत्नु व्यतिचिक्रीडे सवयस्सु हरेत्सु च । व्यतिजहे क्रीडनकं नत्सु व्यतिजघान सः ॥९॥ १ सी त्र चामि. २ ए राशोस्य. ३ ए के स्वते. बी म. ४ बी रस्सु च ।। १ सी आत्मनार्थ. २ ए सानमु. ३ ए त्र ज्योज्यः ।. ४ डी. वाय. ५ सी ज्यधूरा' ६ वी रणे क्ष. ७ सीलाध्य । यु. ८ सी डी ई कार्यम् । कृ. ९ई तर्यात्म.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy