SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ [है० ३.२.१४८.] षष्ठः सर्गः। ५०९ मूहूर्तवेदितास्योक्ता । अत एव जयहेतुमुहूर्ते रणकरणेनाद्यास्मिन्दिने सहापराई साकल्येन्ते वाव्ययीभावः। क्रियाविशेषणं सकलमपराई यावदपराहमन्ते कृत्वा वेत्यर्थः । द्विषतो लाटस्य समूलघातं मूलेन पितृपितामहामात्या-द्यपुरुषोधेन सह सकलं साकल्येव्ययीभावः । निहने तथा सहानुगाय परिवारसहिताय ॥ खस्ति स्वदेशाय गवे हलाय वत्साय साधाय यथा सदैव । भद्रं सहायाय गवे हलाय वत्साय देशाय तथास्त्वमुष्मै ॥१०१॥ १०१. सशब्द आद्यो यस्य गव इत्यादिशब्दस्य तस्मै साद्याय गवे हलाय वत्साय च सगवे सहलाय सवत्सायेत्यर्थः । खदेशाय लाटेशद्विड्धेन यथा सदैव स्वम्ति क्षेमोस्तु तथा सहाद्याय गवे हलाय वत्साय सहगवे सहहलाय सवत्साय चेत्यर्थः । अमुष्मै देशाय लाट. देशाय भद्रमस्तु । आशिषि पञ्चमी ।। समूलघातम् । अत्र "भकाले" [१४६] इत्यादिना सः ॥ अकाल इति किम् । सहापराहम् ॥ सकाष्ठम् । इत्यत्र "ग्रन्थान्ते" [४५] इति सः ॥ सहानुगाय भवते स्वस्ति भूयात् । इत्यत्र "नाशिपि" [१४] इत्यादिना न सः ॥ अगोवत्सहल इति किम् । स्वस्ति स्वदेशाय सगवे सवस्साय सहलाय । भद्रमस्तु देशाय सहगवे सहवासाय सहहलाय ॥ - १ सीडी 'राण्याय. १ ए सी डी हव.२ सी मूले". ३ एसी महमहात्या. डी महमहामा. सा. ४ ए सी यापु. डी धादिपु. ५ ए सी डी सफलं. ६ ए सी भाषा व.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy