SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ५०८ व्याश्रयमहाकाव्ये [मूलराजः] चिरात्पुत्रस्येक्षणे ह्यतिस्नेहदर्शनपूर्व चुम्बनं स्यात् । कीदृकुमारः । सहौजसा य: स सौजा बलिष्ठोत एव सहौजसो बलिष्ठस्य दक्षिणतीरराजद्रो टेश्वरतरोः पातने सह पिशाचेन दुष्टव्यन्तरभेदेनास्ति या सा तथा या वात्या वातौघस्तत्तुल्यो लाटस्य समूलोन्मूलक इत्यर्थः ॥ मांस्पचन मांसपचन्यः । मांस्पाकम् मांसपाकाः । अत्र "मांसस्य"[१४१] इत्यादिना वातो लुक् ॥ दक्षिणतारतः दक्षिणतीर । इत्यत्र "दिक्शब्दात्" [१४२] इत्यादिना वा सारः ॥ सौजाः सहौजसः । अत्र "सहस्य" [१४] इत्यादिना वा सः॥ सरसा । इत्यत्र "नानि" १४४] इति सः ॥ भदृश्ये । सपिशाचवात्या ॥ अधिके । समासात् । इत्यत्रं "अदृश्याधिके" [१४५] इति सः ॥ ऊचे च राजा द्विषतः समूलघातं निहत्रेद्य सहापराह्नम् । ज्योतिः सकाष्ठं भवतेववोद्रे भूयाच्चिर स्वस्ति सहानुगाय ॥१०॥ __ १००. राजा मूलराज ऊचे चे । चञ्चुम्बनापेक्षया समुच्चये । यदूचे तदाह । भवते तुभ्यं चिरं स्वस्ति भद्रं भूयात् । किंभूतार्य सते। सकाष्ठं काष्ठाष्टादशनिमेषप्रमितकालभेदस्तद्वाचको ग्रन्थोपि काष्ठा तया सह अन्तव्ययीभावः । काष्ठाशास्त्रनन्ते कृत्वेत्यर्थः । ज्योतिज्योतिःशाखमववोढ़े विभ्रतेत्यन्तं ज्योतिर्विद इत्यर्थः । एतेन जयाद्यनुकूल. १ सी चिरस्व. - १ ए सी तमे स. २ सी क्षिण ती . ३ ए सी श्ये । मपि ४ ए सी 4. ५सीडी चधु. ६ ए सी डी य तसे का, ७बी मितः का ।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy